SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ७२ १६९२ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेअदत्त्वेच्छन्ति ये नाकं ते माघे स्नान्तु सर्वदा । त्रिरात्रोपोषितैः कृच्छः पराकैश्च निजां तनुम्॥ अशोष्येच्छन्ति ये नाकं ते माघे स्नान्तु सर्वदा । नीरानं चैव वैशाखे तपः पूजा च कार्तिके६५ जपहोमो तथा दानं त्रयं माघे विशिष्यते । सानुबन्धः सुपर्याप्तो धराधीशो भवेध्रुवम् ॥ ६६ कैवल्योत्पादिकी बुद्धिः पर्यायेण भवेत्पुनः । यदग्नौ वरिवस्या सा विहिता दिव्यलोचनैः ६७ तदन्ते यत्तपो दानं माघे मासि नृपोत्तम । संपदे च प्रजायै च रतये हूतयेऽपि वा ॥ ६८ कायशुद्धिः प्रीतिभूमिश्चतुर्धा स्नाननं फलम् । निरन्ना ह्यदितिः सस्नो माघान्द्वादश मानसे ॥६९ इन्द्रादीन्द्वादशाऽऽदित्याँल्लेभे त्रैलोक्यविश्रुतान् । सुभगा रोहिणी माघाइयाशीला ह्यरुन्धती७० शची च रूपसंपन्ना प्रासादे साप्तभूमिके । विमलीकृतशोभाट्ये नर्तकीललिताजिरे ॥ ७१ द्विपकर्णमरुच्छन्ने रूपवत्स्त्रीजनाकुले । गीतवादित्रनिर्घोषे मङ्गलाचारशोभिते ॥ वेदध्वनिपवित्रे च विद्वद्विषैरलंकृते । द्विजार्चनरते रम्ये सदाऽतिथिनिपेविते ।। मुदितास्ते वसन्तीह यैः स्नातं मकरे रवौ । यैर्दत्तं बहुधा माघे मुरारिश्च परिष्टुतः ॥ ७४ इष्टवस्तुपरित्यागान्नियमस्य च पालनात् । धर्ममूलं सदा माघोऽधर्ममूलं निकृन्तति ॥ ७५ काममूलफलद्वारो निष्कामो मोक्षदः सदा । ये लोका दानशीलानां ये लोका विपिनौकसाम् ।। लोका येऽतिथिभक्तानां ते माघस्नायिनां सदा । देवलोकान्निवर्तन्ते पुण्यैरन्यैः परंतप ॥ ७७ कदाचिन्न निवर्तन्ते माघस्नानरता नराः। नातः परतरं किंचित्पवित्रं पापनाशनम् ॥ ७८ नातः परतरं किंचित्तपो नातः परं महत् । एतदेव परं पथ्यं सद्यो दुरितनाशनम् ॥ विद्याधराय संगीतं भृगुणा मणिपर्वते ॥ यो माघमास्युषसि सूर्यकरातिताने स्नानं सदा चरति बाह्यनदीतटाके । उद्धृत्य सप्त पुरुषान्पितृमातृवंशे स्वर्ग प्रयात्यमरदेहधरो नरोऽसौ ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्टदिलीपसंवादे माघस्नानमहिमवर्णनं नाम विंशत्यधिकद्विशततमोऽध्यायः ॥ २२० ॥ (२) आदितः श्लोकानां समष्ट्यङ्काः-४२५५८ अथैकविंशत्यधिकद्विशततमोऽध्यायः । दिलीप उवाचब्रह्मन्कदा भृगुर्विषो निजगाद महीधरे । तस्मै धर्मोपदेशं तत्कथ्यतां मे कुतूहलात् ॥ १ _श्रीवसिष्ठ उवाचद्वादशाब्दं पुरा राजन्न ववर्ष बलाहकः । तेनोद्विनाः प्रजाः सर्वा गताः क्षीणा दिशो दश ॥२ खिलीभूते तदा मध्ये हिमवत्सह्ययोर्नृप । स्वाहास्वधावषट्कारवेदाध्ययनवजिते ॥ ३ सोपप्लवे तदा लोके लुप्तधर्म च निष्पजे । फलमूलानपानीयशून्ये वै भूतले सदा ॥ ४ नानाविधतरुच्छन्नरम्यरेवातटाश्रमात् । सह शिष्यविनिष्क्रम्य हिमाद्रिं संश्रितो भृगुः॥ ५ तत्र निष्ठति कैलासगिरेः पश्चिमतो गिरिः । मणिकट इति ख्यातो हेमरत्नशिलोच्चयः॥ ६ 1055
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy