SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ २२० विंशत्यधिकद्विशततमोऽध्यायः ] ( व्यास उवाच ) - इत्यतो मुनीन्द्राणामुदीर्य विनयोज्ज्वलः । वक्तुमारभते देवं नमस्कृत्य पिनाकिनम् ॥ सूत उवाच - ॐ नमोऽहंपदार्थाय परब्रह्मस्वरूपिणे । नमो हिरण्यगर्भाय हरये शंकराय च ॥ सरस्वत्यै नमो नित्यं विघ्नेशाय नमो नमः ॥ पाराशर्य परमपुरुषं विश्ववेदैकयोनिं विद्याधारं विमलमनसं वेदवेदान्तवेद्यम् । शश्वच्छान्तं शमितविषयं शुद्धबुद्धिं विशालं वेदव्यासं विमलयशसं सर्वदाऽहं नमामि || ( व्यास उवाच ) -- इति देवानमस्कृत्य मुनीन्द्रानिदमब्रवीत् ॥ पद्मपुराणम् । १६८९ २१२ ४० ४१ ४२ ४३ सूत उवाच - ४४ इमं प्रश्नं समुद्दिश्य दिलीपो भूभृतां वरः । पप्रच्छ स्वकुलाचार्य वसिष्ठं मुनिपुंगवम् ॥ वस्मै तेन समाख्यातं माहात्म्यं महदद्भुतम् । तदेवाहं प्रवक्ष्यामि भवतामिह विस्तरात् ॥ ४५ यथावन्माघमाहात्म्यं वक्ता श्रोता च दुर्लभः । सुलभाव वयं यूयं वक्तुं श्रोतुं च तत्त्वतः ॥ ४६ स माघमासोऽखिलपापशत्रुः सौभाग्यहेतुः खलु वर्ण्यतेऽद्य । निमज्जनाद्यत्र विभातकाले नराः सुवर्लोककुटुम्बिनः स्युः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्य ऋषिप्रश्नो नामैकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ २१९ ॥ ( १ ) आदितः श्लोकानां समथ्र्यङ्काः - ४२४७८ अथ विंशत्यधिकद्विशततमोऽध्यायः । ४७ सूत उवाच ] - अध्वरावभृतस्नात ऋषिभिः कृतमङ्गलः । पूजितो नागरैः सर्वेर्दिलीपो भूभृदुत्तमः ॥ अयोध्यायां स नृपतिः प्रजासंरक्षणे रतः । काले काले प्रजां रक्षन्वसिष्ठानुमते स्थितः ॥ मृगयारसिको भूत्वा स्वपुरान्निर्गतो वहिः । कौतूहलसमाविष्ट आखेटव्यूहसंवृतः ॥ उपानहूढपादश्च नीलोष्णीषो हरिच्छदः । वद्धगोधाङ्गुलित्राणो धनुष्पाणिः शरी नृपः ॥ क्षुद्रासिधनुश्च तथाभूतैश्व पत्तिभिः । कंदरेषु सुरम्येषु वनेषु विपुलेषु च ॥ उल्लङ्घितमहास्रोतो युवा पञ्चास्यविक्रमः । तथा क्रीडति तैः सार्धं कुंजेषु मृगयन्मृगान् ॥ ६ हन्यतां हन्यतामेष मृगो वेगात्पलायते । इति जल्पन्स्वभृत्येषु स्वयमुत्पत्य हन्ति च ॥ इतस्ततः पुनर्याति कचित्पश्यन्वनस्थलीम् । विटपोड्डीनसंत्रस्तलीनके किकुलाकुलाम् ॥ हरिणीगणवित्रस्तां द्रच्छापदिङ्मुखाम् । क्वचित्फेरव फेत्कारतारारावत्रिभीपणाम् ॥ खगयूथैः कचिल्लक्ष्मीं दधानामिव दन्तिनाम् । केचिद्वराहदंष्ट्रा ग्रसमुद्धत कशेरुहाम् ॥ मृगारिनखनिर्भिन्नदन्तिमौक्तिकमुद्रिताम् । शार्दूलनखनिर्भिन्नरोहिद्रक्तारुणां कचिन् ॥ ७ ८ १ ख. च. झ. ज. द. ल. क्वचित्कोट र मलीनोट कीनादिविवादिनीम् । मृ' । १ २ ३ ४ १० ११
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy