SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ १६८० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेतीर्थराजोऽपि पृष्ठस्थश्वामरं यस्य मस्तके । अधुनोनृत्यवत्तत्र तीर्थेष्वन्येषु का कथा ॥ ११ पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तु । इन्द्रप्रस्थमिदं तीर्थ चतुर्वर्गफलप्रदम् ॥ १२ अत्र स्थितानि तीर्थानि तादृशानि गुणैर्धवैः । शेषेणापि न शक्यन्ते स्तोतुं तेषां महागुणाः १३ नारद उवाचएवं विश्वावसुर्धीमान्दृष्ट्वेन्द्रप्रस्थवैभवम् । गत्वा तस्य गृहं राजन्पावनं सर्वकामदम् ॥ १४ यथा देवेषु सर्वेषु शक्रः श्रेष्ठः शचीपतिः। तस्माद्ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः॥ १५ तस्मादपि महाराज शक्रप्रस्थमिदं वरम् । अस्यान्तरगतो योऽयं प्रयागो नृप दृश्यते ॥ १६ कथयाम्यत्र यवृत्तं मोहिन्याः पण्ययोषितः । नर्मदासरितस्तीरे पुरी माहिष्मती नृप ॥ १७ मोहिनी नाम तत्राऽऽसीद्वेश्या बहुधनान्विता । रूपयौवनसंपन्ना निष्णाता नृत्यगीतयोः ॥१८ तया वहूनि पापानि कृतानि धनलुब्धया । ब्रह्महत्याः कृताः सप्त दास्यश्च बहवो हताः ॥ १९ तासां च पातिता गर्भा बहुशः पापया तया । एवं तया खतारुण्यं गमितं पापकर्मभिः ॥ २० ततो जरा कियत्काले तद्देहे समपद्यत । जराग्रस्तशरीरा सा निवृत्तविषयस्पृहा ॥ न चक्रे मानसं यूनां ते च तां प्रति भूपते । पापार्जितं धनं स्वीयं न विश्वसिति कस्यचित्॥२२ [भन दत्ते न स्वयं भुक्ते न निक्षिपति वै कचित्] | एकदा सा निशीथे तु विबुध्येति वि(व्य) चिन्तयत् ॥ मोहिन्युवाचमृतायां मयि कस्येदं धनं पापैरुपार्जितम् । तनयिष्यति मां घोरं नरकं भृशदारुणम् ॥ २४ दास्यस्तासां च भारस्तद्भोक्ष्यन्ति धनं मम । मयैव सद्गतिस्तस्य कथं न क्रियतेऽधुना ॥ २५ श्रीनारद उवाचएवं विचिन्त्य सा धर्मे विधाय मतिमुत्तमाम् । चकाराऽऽरामसरसीवापीकूपसुरालयान् ॥ २६ अभितः पुरमाधत्ते प्रपाः पथिकहेतवे । निदाघे च महाराज तेभ्योऽन्नं प्रददौ च सा ॥ २७ धर्मशालां गृहाभ्यासे निवासाय विदेशिनाम् । विदधे सा पुनस्तेभ्यो ददावाहारमुत्तमम् ॥ २८ एवं प्रवर्तमाना हि धर्मे सा भूप मोहिनी । ज्वरातुराऽभवत्काले कचिच्चेति व्यचिन्तयत् ॥ २९ [+धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपि । तथाऽपि स्वर्गरूप्यादि प्रचुरं वर्तते परम्॥ ३० श्रोत्रियेभ्यो ददाम्येतज्ज्ञानेनेति व्यचिन्तयत् ] । विचिन्त्यति समाता मोहिन्या नगरद्विनाः॥ नाऽऽगतास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहम् । यदा तदा द्विभागं च चक्रे तत्तद्धनं स्वकम् ३२ एको भागः स्वदासीनां दत्तोऽन्यश्च विदेशिनाम् । स्वयं तु निर्धना राजनभवत्सा तु मोहिनी तथा समागतं मृत्यु विज्ञायान्तकमन्तिके । मुक्ता दास्यो धनं नीत्वा [*यथेष्टगतयोऽभवन्॥३४ इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यति । तदा यत्रो धनं दत्तं] नूनमादास्यते हि तत् ॥ ३५ अथ सा लङ्घनान्यष्टादश कृत्वा महीपते। [+निजायुषस्तु शेषेण ज्वरमुक्ता तदाऽभवत् । ३६ एका जरद्गवा नाम सखी तस्या महीपते । ] सा तामुपचचाराऽऽशु पथ्यादिभिरतन्द्रिता ॥ ३७ कियद्भिर्वासरैः सा तु पूर्णाहारा व्यजायत । तस्या जरद्गवायास्तु गृहे भुते स्म लज्जया ॥ ३८ मया स्थितं सुखेनात्र दुःखमद्य समागतम् । दारिद्यान्न मया स्थेयं साऽऽचिन्त्येति गताऽन्यतः * इदमर्थ क. स. च. ज. पुस्तकस्थम् । + धनुचिहान्तर्गतः पाठः क. ख. च. ज. पुस्तकस्थः । * धनुचिहान्त र्गतः पाठः क.ख. च. पुस्तकस्थः ।+ अयं श्लोकः क. स्व. च. पुस्तकस्थः।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy