________________
१६२७
१९८ अष्टनवत्यधिकशततमोऽध्यायः] पद्मपुराणम् ।
अथाष्टनवत्यधिकशततमोऽध्यायः ।
देवल उवाचशृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेः । कथां दिव्यां विचित्रां च शृण्वतां पापनाशिनीम् १ वैवस्वतमनोवंशे दिलीपो भूभुजां वरः। आसीत्प्राचीनवर्हिस्तु स्वायंभुवमनोरिव ॥ २ स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन् । महीं महीपतिर्लोकान्गुणै राद्धैररञ्जयत् ॥ ३ मगधाधिपतेः पुत्री महिषी तस्य भूपतेः । मुदक्षिणाख्यया ख्याता शचीवाऽऽसीदिवस्पतेः ॥४ गते महति काले तु महिष्यां नाभवत्सुतः । दध्याविति निजस्वान्ते स सम्रादकोशलाधिपः॥५ रत्नाकरसुमेर्वादिनगरत्नविराजितम् । धृतं भूवलयं दोषोभूषायै नामजस्य मे ॥ ६ वर्गत्रयी यथाकालं सेविता न विरोधिता । तथाऽपि मेऽनपत्यस्य न सौख्यं विद्यते हदि ॥ ७ यज्ञैराराधितो विष्णुरिन्द्राद्याश्च सुरोत्तमाः । दीपिकारामकूपाश्च कारिताः सर्वतो भुवि ॥ ८ गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैः । विषा अतिथयश्चैव भक्त्या संतोपिता मया ॥ ९ वृद्ध्यर्थं पृथिवीपालानुद्धत्य युधि धर्मतः । धनेन महता कोशो मया हि बहुलीकृतः॥ १० उन्मार्गगामिनो मत्ता निजधर्मविलधिनः । विमुखाः पितृदेवेभ्यो दण्ड्यास्त दण्डिता मया ॥ पश्चपर्वसु वैष्णव्यां रवौ पिव्ये च कर्मणि । दशम्येकादशीतिथ्योर्न स्वीसेवा कृता मया ॥ १२ ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम् । अनृतावपि तद्योग्ये काले(ऽहं) प्रार्थितस्तया १३ तदा तस्यां सकामिन्यां सकामं रमितं मया । एवं धर्मार्थकामा मे [*यथाकालं निपेविताः १४ महिष्यां केन दोषेण जायते मे न संततिः । अतीतानागतज्ञानो वसिष्ठो गुरुरेव नः ॥ कथयिष्यति तं दोषं] यन्मे पुत्रो न जायते ॥
देवल उवाचइत्यालोच्य स भूपालो गमिष्यनाश्रमं गुरोः । मत्रिवारोपयामास कोशलामृद्धिकोशलाम्।।१६ अथ प्रजासृजं देवं पूजयित्वाऽऽश्रमं गुरोः । प्रतस्थाते पुत्रकामो दंपती तौ शुभेऽहनि ॥ १७ कतिचिद्वासरेर्मार्गमुल्लङ्यकरथे स्थितौ । तो दंपती गुरोः सायमाश्रमं प्रापतुः शुभम् ॥ १८ वैश्वदेवान्तसंप्राप्तातिथिसत्कारकृन्मुनिम् । हुताशनहुतद्रव्यप्रसरलूममालया ॥ पवित्रयन्तमात्मस्थान्मुनीनागन्तुकानपि । मृगेर्दूर्वापतानौघप्रपूर्णोदरमन्थरम् ॥ अभ्यागच्छद्भिरभितो मण्डितं समृगीगणैः । वासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् ॥ २१ परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम् । जपध्यानपरीणां क्षणश्रान्तश्रुतिध्वनिम् ॥ अनध्ययनकालोत्थक्रीडासक्तकुमारकम् । तस्मिन्वसिष्ठमद्राष्टां दंपती तौ कृतक्रियम् ॥ २३ बृष्यां निषण्णमव्यग्रमरुन्धत्योपसेवितम् । स ववन्दे गुरोः पादौ महिषी सा च तस्त्रियाः॥२४ आशिषा गुरुरप्येनं युयोजारुन्धती च ताम् । अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः ॥ अर्हणैरहतां श्रेष्ठो वसिष्ठ इति पृष्टवान् ॥
* धनुश्चिहान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः ।
-
म.ले न प्रा।