SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ १९७ सप्तनवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १६२५ तैरानाय्य समस्तानि वस्तूनि भवता ततः । अस्यै दत्तानि मध्वन्नद्राक्षागन्धादिकान्यपि ॥ ततो निजसखीः सर्वा आहूयेदमिदं जगौ । वैश्यभार्योवाचसख्यः समस्ता सामग्री समानीताऽम्बिकार्चने। नीत्वा पूजोपकरणं यूयं याताम्बिकालयम् ६० संतोपयत तां देवीं पूजया विधिदृष्टया । गुर्विणीति कुलेऽस्माकं न निर्याति गृहाबहिः॥ अतोऽहं नाऽऽगमिप्यामि यूयं यात तदर्चने ॥ देवल उवाचइत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः । अम्बिकालयमुन्मत्तभ्रमद्धमरकेतकम् ॥ ६२ कोकिलाकुलसंकेलिसहकारकुलाकुलम् । हंससारसचक्राहमण्डितस्वच्छसारसम् ॥ ६३ महादेवगुणालापिशुकसारिसमावृतम् । हारपरा(योग्य) लतासेकतत्परोमासखीधरम् ॥ ६४ उमापतिशिरःसोमज्योत्स्नयाऽस्ततमोवरम् । महाजम्बूफलव्याजाल्लिङ्गानीव सुविभ्रतम् ॥ ६५ उमापतेरुमापादन्यासपूतमहीतलम् । स्फटिकोपलसंवद्धजलाधारसुरद्रुमम् ।। पार्वतीपतिनाट्यगान्धर्वेण विनादितम् । मन्दानिलमनाग्धूतचूतचम्पककोरकम् ॥ नृत्यन्मयूरनिहादप्रतिनादिलतागृहम् । तल्लीलाचलविद्योतमानं रत्नसमप्रभम् ।। तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाम् । प्रदक्षिणीकृत्य ततो भक्त्या तां च वभापिरे॥६९ सख्य ऊचु:जगदम्बे नमस्तुभ्यं शं नो देहि शिवप्रिये । त्वत्पूजार्थे समानीतो वलिरेप प्रगृह्यताम् ॥ ७० वैश्यस्तु शरभो नाम्ना तस्यास्ति ललिताङ्गना । तयाऽभिलपितो गर्भस्तत्माप्तौ तव पूजनम् ७१ त्वत्प्रसादादभूत्तस्याः स गर्भः शंभुवल्लभे । त्वत्पूजनाय प्रहितो बलिरस्माभिरेपकः॥ ७२ तस्याः कुले गर्भवती न निरेति वहिगृहात् । अतः सा नाऽऽगता देवि प्रसीदेनं गृहाण वै ७३ देवल उवाचइत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम् । समर्प्य तस्यै विधिवदानचुश्चन्दनादिभिः ॥ प्रतिवाक्यमलब्ध्वा ता गौर्याः प्रत्याययुर्म्यहम् । निजसख्यै समाचख्युर्विपण्णां तां शिवप्रियाम्।। तासामाकर्ण्य वचनमिति वैश्य तवावला । उन्मनाश्चिन्तयामास कुतो गौरी न पिप्रिये ॥ ७६ सा जानाति यथा भक्तिस्तत्पूजा या कृता मया । तादृशीनां किमज्ञानं वाह्यं चाभ्यन्तरं नृणाम् न गताऽहं यतस्तत्र तज्जानात्यपि कारणम् । मया दत्तेन बलिना कुतः सा न तुनोष वै ॥ ७८ नाहमन्यत्मजानामि तदतोषे हि कारणम् । ऋते मदगतेस्तत्र नूनं रम्ये तदालये ॥ ७९ यदतीतं न तच्छक्यमन्यथा कर्तुमद्य वै । गर्भान्मुक्ता गमिष्यामि त्व(त)त्पूजाये तदालये ॥ ८० नमस्तस्यै महादेवभार्यायै सा करोतु शम् । इत्युक्त्वा दधती गर्भ तस्थौ वैश्य तवाङ्गना ॥ ८१ शिवशर्मोवाचविष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता । पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम् ॥ ८२ वैश्य उवाचमुने यथा प्रतिश्रुता पूजा ते स्नुपया तया । तथैवाकारि पार्वत्या विषादे कारणं वद ॥ ८३ १क. स.च.ज. रत्नलसत्प्रभम् । २०४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy