SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ १६१० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे ५७ ६० ६१ श्रवणं विदहेत्पापं पावकः समिधो यथा । अस्मिन्वै भारते वर्षे सूरिभिर्देवसंसदि ॥ अकथा श्रावणां पुंसां निष्फलं जन्म कीर्तितम् । किं मोहतो रक्षितेन सुपुष्टेन वलीयसा ।। ५८ अभ्रुवेण शरीरेण शुकशास्त्रकथां विना । अस्थिस्तम्भं स्नायुबद्धं मांसशोणितलेपितम् ॥ ५९ चर्माबद्धं तु दुर्गन्धं पात्रं मूत्रपुरीषयोः । जराशोकविपाकार्त रोगमन्दिरमातुरम् ॥ दुष्पूरं दुर्धरं दुष्टं सदोषं क्षणभङ्गुरम् । कृमिविड्भस्मसंजातं शरीरमिति वर्णितम् ॥ अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेन हि । यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति ६२ तदीयरस संपुष्टे कार्य का नाम नित्यता । सप्ताहश्रवणाल्लोके प्राप्यते निकटे हरिः || अतो दोषनिवृत्त्यर्थमेतदेव हि साधनम् । जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम् ॥ चित्रं किमु तदा चित्तग्रन्थिभेदः कथाश्रवात् । बुद्बुदा इव तोयेषु मशका इव जन्तुषु ॥ जायन्ते मरणायैव कथाश्रवणवर्जिताः । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ॥ क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते । संसारकर्दमालेपप्रक्षालनपटीयसि ॥ कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैर्मता ॥ ६३ ६४ ६५ ६६ ६७ सूत उवाच - ६८ एवं ब्रुवति वै तस्मिन्विमानमपतत्तदा । वैकुण्ठवासिभिर्युक्तं प्रस्फुरद्दीप्तिमण्डलम् || सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः । विमाने वैष्णवान्वीक्ष्य गोकर्णो वाक्यमब्रवीत् ॥६९ गोकर्ण उवाच ७१ अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः । आनीतानि विमानानि तेषां न युगपस्कुतः ॥ ७० श्रवणं समभागेन सर्वेषामिह दृश्यते । फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः ॥ - ७२ ७३ ७४ श्रीहरिदासा ऊचु:श्रवणस्य विभेदेन फलभेदोऽपि संस्थितः । श्रवणं तु कृतं सर्वैर्न तथा मननं कृतम् || फलभेदस्ततो जातः पुनैः श्रावाद्गमिष्यति । सप्तरात्रमुपोष्यैव प्रेतेन श्रवणं कृतम् ॥ मननादि तथा तेन स्थिरचित्तं कृतं भृशम् । अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ संदिग्धो हि हतो मत्रो व्यग्रचित्तो हतो जपः । अवैष्णवो हतो देशो हतं श्राद्धमपात्रकम् ॥ ७५ हतमश्रोत्रिये दानमनाचारहतं कुलम् । विश्वासो गुरुवाक्येषु स्वस्मिन्दीनत्वभावना ॥ ७६ मनोदोषजयश्चैव कथायां निश्चला मतिः । एवमादि कृतं चेत्स्यात्तदा वै श्रवणे फलम् ॥ पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् । गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् ॥ ७८ सनत्कुमारा ऊचुः - ७७ - ८० ८१ एवमुक्त्वा ययुः सर्वे वैकुण्ठं हरिकीर्तनाः । श्रावणे मासि गोकर्णः कथामूचे तथा पुनः ॥ ७९ सप्तरात्रं व्रतीभूय श्रवणं तैः कृतं पुनः । कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद ॥ विमानैः सह भक्तैश्च हरिराविर्वभूव ह । जयशब्दा नमः शब्दास्तत्राऽऽसन्वहवस्तदा ॥ पाञ्चजन्यध्वनिं चक्रे हर्षात्तत्र स्वयं हरिः । गोकर्णे तु समालिङ्ग्याकरोत्स्वसदृशं हरिः || ८२ श्रोतॄनन्यान्घनश्यामान्पीतकौशेयवाससः । किरीटिनः कुण्डलिनस्तथा चक्रे हरिः क्षणात् ॥ ८३ तामे ये स्थिता जीवा आश्वचाण्डालजातयः । विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥ I १४. दुकान म े । २ झ. कुतस्तेषां प्र । ३ . नः श्रवणमिध्यते । म । ४ ड. झ. 'र्तनात् । श्रा ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy