SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १२ द्वादशोऽध्यायः ] पद्मपुराणम् । १२५९ संपूज्य प्रेषयामास राहुं नन्दी गणाग्रणीः। अथ जालंधरं गत्वा कथयामास विस्तरात् ।। ५२ स्वर्भानुस्तस्य वृत्तान्तं गौरीरूपं मनोहरम् ।। इति श्रीमहापुराणे पाद्य उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने कैलासादाहुप्रत्यागमनं नामैकादशोऽध्यायः ॥११॥ आदितः श्लोकानां समष्ट्यङ्काः-३२२१८ अथ द्वादशोऽध्यायः । नारद उवाचअथ जालंधरो दूतवचः श्रुत्वा प्रतापवान् । सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा ॥ ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः ।। सस्त्रीन्मन्दरकंदरेषु शमितानुत्थापयन्किनरा मेरोमन्दिरकंदरे प्रतिरवानुत्थापयन्वारणान् । सिंहानां च तति व्यमुश्चत पुरःपन्थानमेवंविध स्त्रैलोक्यं वधिरीचकार महतः सैन्यस्य कोलाहलः ॥ ततो दुन्दुभिनादोऽभूत्पीठे जालंधरे नृप । तन्निनादन शराणां प्रियेण महता तदा ॥ ३ कम्पन्ति गिरयस्तुङ्गाः प्रासादा विचलन्ति च । सप्तसागरगर्भेभ्यो निमृता दैत्यदानवाः ॥ ४ संनद्धाश्चातिगर्जन्ति नानावाहनसंयुताः। हेपारवो महानासीद्वाजिनां वाह्यतः पुरः॥ रथाङ्गेनाथ संघृष्टा धरा संचलितेव सा । चलितगंजयूयेश्च पृथ्वी रुद्वा सकानना ।। जालंधरेरितैीमैरयुतैः स्यन्दनस्थितैः । अश्वार्बुदसहस्रे द्वे अर्बुद दन्तिनामपि ।।। रराज सैन्यं लक्षैकं स्थानां सपताकिनाम् । पराध नवतिः कोय्यो दृश्यन्ते मुख्पनायकाः ।। निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ॥ आसीपिञ्जरपाण्डुपङ्कजवनं श्वेतातपत्रः कचि न्मायरातपवारणेः कचिदभदुन्नीलनीलोत्पलम् । उन्मेषं कचिदूर्ध्वलिपटलेयस्य प्रयाणेऽभव त्सद्वीचि कचिदम्बरं सर इवोत्तपत्पताकापदैः॥ गजवाजिमयी भूमिजच्छत्रमयं नमः । दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति ॥ १० ततो जालंधरो दैत्यः प्रयाणाय समुन्मुकः । स्कन्धे चाऽऽरोग्यच्छक्ति नानारत्नविभाषिताम् ।। आजगाम महाविष्णुं प्रष्टुं सागरवासिनम् । अभिवाद्य जगादाथ हरिं जालंधरस्स्विदम् ॥ १२ जालंधर उवाचभोगार्थ किं प्रयच्छामि तुभ्यं भावुक कथ्यताम् ॥ नारद उवाचश्रुत्वा नारायणो वाक्यमन्धिजस्य मुदान्वितः । उवाच किं करोमीति प्रियं सिन्धुसुतेप्सितम् इत्युक्तः स प्रहृष्टोऽथ हरि प्रोवाच सत्वरः । 39 - १. रथिनां ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy