SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ १५७० महामुनिश्रीव्यासप्रणीतं-- [ ६ उत्तरखण्डेकालपुरुष उवाचअन्ये नैव प्रगृह्णन्ति क्षेत्रेऽत्रावपि किंचन । सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले ॥ ३७ दानं च कालपुरुषं जिघृक्षसि कथं द्विज । [*ज्ञात्वाऽपि निश्चितं सर्वमेतत्पातककारकम् ।। प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ॥ छाग उवाचइत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम् । किममेन महादानभयेनेत्यवदविजः ॥ एवंविधमहादानपातकागाधवारिधिम् । जानामि तरितुं सम्यगुपायमहमेव हि ॥ ४० ततः स्नात्वा महीपालः परिधाय च वाससी । शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ॥ ४१ अवलम्ब्य कराम्भोज पार्ववर्तिपुरोधसः । समाययौ सेव्यमानः स तत्कालोचितेर्जनैः ॥ ४२ समागत्य च भूपालः प्रादात्तत्कालपूरुषम् । यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ॥ ४३ निर्भिद्य कालपुरुषहृदयं निर्दयोदयः। पापात्मा निर्ययौ कश्चिच्चाण्डालो रक्तलोचनः॥ ४४ किंचित्प्रापितकालश्च परनिन्दारसोत्सवे । निन्दा चाण्डालिका देहात्पाईमागाद्विजन्मनः॥४५ एतच्चाण्डालयुगलं निर्गत्यारुणलोचनम् । ततः संचरितुं चक्रे प्रसह्याङ्गे द्विजन्मनः ॥ ४६ गीतानां नवमाध्यायं जपन्तं च हृदि स्थितम् । कम्पमानं द्विजं किंचित्तूष्णीं पश्यति भूपतौ ४७ अन्तर्निद्राणगोविन्दं कम्पमानमिवाम्बुधिम् । मरुदान्दोलनैर्विद्वान्दिजन्माऽऽप स्वसंश्रयम् ॥ ४८ ततो गीताक्षरोद्भूतेवप्णवेः परिपीडितम् । पलायमानं चाण्डाल युगलं निष्फलोद्यमम् ॥ ४९ तनिश्चक्राम वेगेन द्विजातेः पार्श्ववति यत् । शरीरे वर्तमानं च परनिन्दारसोत्सवम् ॥ ५० इत्थं कलितवृत्तान्तः प्रत्यक्षं क्षितिवल्लभः । पर्यपृच्छट्विजन्मानं विस्मयस्मेरलोचनः॥ ५१ राजोवाचकथमापदियं घोरा निस्तीर्णा महनी त्वया। कं मनं जपता विप्र के वा संस्मरता सुरम् ॥ ५२ कः पुमान्का च योपित्सा कथमेतावुपस्थितो । कथं च शान्तिमापन्नावित्युदीरय मे द्विज ॥५३ दिन उवाचचाण्डालमूर्तिमासाब मूर्त किल्विपमुल्वणम् । योपिन्मूर्तिमयी निन्दा द्वयमेतदवैम्यहम् ॥ ५४ ।। गीतानां नवमाध्यायमत्रमाला मया स्मृमा । तन्माहात्म्यमिदं सर्व त्वमवेहि महीपते ॥ ५५ [छाग उवाचगीतानां नवमाध्यायं जपामि प्रत्यहं नृप(द्विज) । निस्तीर्गाश्चाऽऽपदस्तेन कुप्रतिग्रहमंभवाः॥५६ [श्रीशिव उवाच] - अभ्यस्य नवमाध्यायं राजा तस्माद्विजन्मनः । तावुभावपि लेभाने परां निर्वृतिमुत्तमाम् ।। ५७ इति श्रीमहापुगणे पाद्म उनरखण्डे गीतामाहात्म्ये नवमाध्यायमाहात्म्यकथनं नाम नवसप्तन्यधिकशततमोऽध्यायः ॥ १७९ ।। (९) आदितः श्लोकानां समष्ट्यङ्काः-३९६६० * धनविहान्तर्गतः पाठः क. ख. च. ज. झ अ. द. पुस्तकस्थः । १ .त्मत्र । ई।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy