SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १० दशमोऽध्यायः ] नारद उवाच ३ अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम् । न पीयूषं नैव यज्ञान्ययुः स्थानं स्वयंभुवः ॥ २ ददृशुर्ब्राह्मभवने ब्रह्माणं परमेष्ठिनम् । प्राणायामेन युञ्जानं मनः स्वं परमात्मनि ॥ तेष्वःसराः सुराः सन् म्रति भो भगवान्किं करोमीति चाब्रवीत् ॥ ४ ततो निवेदयां कुर्ब्रह्मणे विबुधाः पुनः । जालंवरस्य सकलं तथा निजपराभवम् ॥ क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह । तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः ॥ स्थिता संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः ॥ ---- पद्मपुराणम् । देवा ऊचु: नमो भवाय शर्वाय नीलग्रीवाय ते नमः । नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ॥ १२५५ नारद उवाच - इति सर्वमुख भूत्वा वाणीमाकर्ण्य शंकरः । [ + प्रोवाच नन्दिनं देवानानयस्वेति सत्वरम् ॥ ८ श्रुत्वा शंभोर्वच देवा ह्याद्द्ता नन्दिना द्रुतम् । प्रविश्यान्तःपुरे देवा ददृशुर्विस्मितेक्षणाः ॥ ९ तत्राssसने समासीनं शंकरं लोकशंकरम् ] । गणकोटिसहस्रैस्तु सेवितं भक्तिशालिभिः ॥ १० नग्नैर्विरूपैः कुटिलैर्जटिलैधूलिधूसरैः । प्रणिपत्याग्रतः प्राह सह देवैः पितामहः ॥ ११ 6) ब्रह्मोवाच सुखरागो यथा स्याssसीच्छक्रः सोऽयं वृथा गतः । कृपां कुरु महादेव शरणागतवत्सल । १२ नारद उवाच - तत उच्चैर्विमोहस्यं श्रुत्वा ब्रह्मा पिनाकिनः । उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् ॥ १३ ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम् । शक्रस्य मानभङ्गं च देवार्थे परमेश्वरः ॥ प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः ॥ नारद उवाच - शंभोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शंकरम् ।। ब्रह्मोवाच स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम् । नारद उवाच - इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः || हर उवाच -- ब्रह्मन्विमुञ्च तेजः स्वं क्रोधयुक्तं सुरैः सह । + धनुश्चिहान्तर्गतः पाठः क. ख. च. झ. फ. पुस्तकस्थः । १ क ख च. ज. झ. 'ग्भिस्तथ्याभि' । २. सुखरोगो । फ. मुखरागो । हर उवाच विष्णुना न हतो यो हि स कथं हन्यते मया । पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह ।। १५ तैः शस्त्रैर्नैव वध्योऽसौ बली जालंधरोऽसुरः । हेतिभिः पूर्वसंसृष्टैः स मयाऽपि न हन्यते ॥ देवाः कुर्वन्तु शस्त्रं हि मम प्राणसहं दृढम् । १६ १४ १७ १८ १९ २०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy