________________
[६ उत्तरखण्डे
१५४२
महामुनिश्रीव्यासपणीतंअथ चतुःषष्ट्यधिकशततमोऽध्यायः ।
।
श्रीमहादेव उवाचततो गच्छेन्महादेवि वात(4)घ्न्या गिरिकन्यया । शक्रश्चैव तया साध्व्या संगमं यत्र लब्धवान् तत्र स्नानं प्रकुर्वन्ति नरा नियतमानसाः । दशानामश्वमेधानां यत्फलं स्नानकल्लभेत् ॥ २ तत्र यः कुरुते श्राद्धं पिण्डान्वै तिलचूर्णजान् । पुनाति पुरुषो वंशान्सप्त सप्त परावरान् ॥ ३ संपूज्य विधिवत्स्नात्वा संगमे गणनायकम् । न विनैरभिभूयेत लक्ष्म्या नै[*व विहीयते ॥ ४
- श्रीपार्वत्युवाचकस्मिन्कार्यसमारम्भे समायातः पुरंदरः । स्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि ॥ ५ वार्त(त्र) नी च नदी केन नि ] रुक्तेन निगद्यते । पुरंदरपुरं देवब्रह्मघोषनिनादितम् ॥ संभावयति योऽजसं मम तत्संगमं वद ॥
श्रीमहादेव उवाचअस्मिश्चैव तु भूलोंके प्रश्नोऽयं समभूत्पुरा । युधिष्ठिरेति विख्यातो राजा वै धार्मिको महान् ॥७ पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणे । तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः॥ ८ दश वर्षसहस्राणि दश वर्षशतानि च । वृत्रवासवयोयुद्धमभवल्लोमहर्षणम् ॥ ततः पराजितः शक्रः कृत्वा वृत्रेण संविदम् । अद्रोहसरणं त्यक्त्वा जगाम शरणं मम ॥ १० वार्त(त्र) घ्न्याः संगमे पुण्ये तोषयामास शंकरम् । अथान्तरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा ११ मम गात्रात्तु यद्भस्म पतितं काश्यपीतटे । भस्मगात्रेति तत्पुण्य लिङ्ग देवि विनिर्मितम् ॥ १२ भूतेश्वरं भस्मगात्रं ब्रह्मणा संपतिष्ठितम् । तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत् ॥ १३ मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु । तदाऽहं सुप्रसन्नोऽभूवमिन्द्राय महात्मने ॥ १४ यद्यत्वं वाञ्छसे देव तत्सर्वं हि ददामि ते । अनेन वज्रयोगेण शीघ्र वृत्रं हनिष्यसि ॥ १५ . शक्र उवाचभगवंस्त्वत्प्रसादेन दितिजं च दुरासदम् । वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम ॥ १६
श्रीमहादेव उवाचएवमुक्त्वा तदा इन्द्रो गतवांचासुरं प्रति । तदा दुन्दुभयो नेदुर्देवसैन्ये विशेषतः॥ १७ मृदङ्गो डिण्डिमश्चैव भेरीतूर्याण्यनेकशः । असुराणां च सर्वेषां वृत्तिलोभो महानभूत् ॥ १८ बलवान्मघवा चैव क्षणेन समजायत । तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा ।। स्तुवन्ति शक्रमीशानं स्तुत्या जय जयति च । गच्छतस्तस्य शक्रस्य युद्धकामस्य संनिधौ ॥ ऋषिभिः स्तूयमानस्य रूपमासीत्मदुर्लभम् ।।
___ +श्रीमहादेव उवाचवृत्रस्य सहसा देवि तदा सङ्ग्राममूर्धनि । अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥ २१ चलिनास्योऽभवद्वोरो वैवर्ण्यमभवत्परम् । गात्रकम्पश्च सुमहाश्वासः सोष्णो व्यजायत ।। २२
।
* धनचिहान्तर्गतः पाठो ज.फ. पुस्तकस्थः । इदमधिकम् ।
१. देवधि।