SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ९ नवमोऽध्यायः ] पमपुराणम् । . १२५३ तमायान्तं रणे दृष्ट्वा हरिविव्याध सायकैः । बाणान) सहन्विष्णोः प्राप्तोऽसौ रथसंनिधौ ७५ हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः । भ्रामयित्वाऽम्बरे शश्वच्छ्वेतद्वीपे न्यपातयत् ॥ ७६ जालंधरकरक्षिप्तो गरुडोऽपि पपात ह । क्रौञ्चद्वीपे स तत्रैव विश्राममकरोचिरम् ॥ अच्युतः प्रच्युतस्तस्माद्धमतो रथमण्डलात् । रणमागत्य दैत्येशं तिष्ठ तिष्ठेत्यभाषत ।। दृष्ट्वा तमागतं भूयः केशवं समरप्रियम् । पूरयन्मागेणैर्भूमि जगर्जार्णवनन्दनः ॥ विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरन्त्या स ततः पपात । मूतोऽनयत्तं समरानिवासं तं प्राह रे केन कृतोऽस्म्यलज्जः॥ दैत्यारिजालंधरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः । प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात ॥ ततो निरीक्ष्य गोविन्दं पतितं धरणीतले । प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम् ॥ ८२ ततस्तमिन्दिरा प्राप्ता रुदती विष्णुवल्लभा । संस्थिता कमला तत्र पति कमललोचनम् ।। पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम् ।। लक्ष्मीरुखाचशृणुष्व वचनं भ्रातर्जितो विष्णुभृतस्त्वया । भगिन्या न च वैधव्यं दातुं युक्तं महाबल ॥ ८४ नारद उवाचश्रुत्वा तु वचनं तस्या मुमोच जगतां पतिम् । जालंधरो महाबाहुः स्वस्ने भक्त्या ननाम च ८५ ववन्दे चरणौ विष्णोः स्वसुः स्नेहात्तदाऽञ्जसा । विष्णुर्जालंधरं प्राह तुष्टोऽस्मि तव कर्मणा वरं वरय दैत्येश किं प्रयच्छामि ते वरम् ॥ जालंधर उवाचयदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव । स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह ॥८७ नारद उवाचतथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः। आरुह्य च जगन्नाथः क्षीराब्धि प्रियया(प्रययौ) सह तदाप्रभृति कृष्णस्य वासः श्वशुरमन्दिरे । अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया ॥८९ इति श्रीमहापुराणे पाद्म उत्तरखण्डे जालंधरोपाख्याने नारदयुधिष्ठिरसंवादेऽष्टमोऽध्यायः ॥ ८॥ आदितः श्लोकानां समष्ट्यङ्काः-३२१०१ 3 भथ नवमोऽध्यायः। युधिष्ठिर उवाचदेवान्विद्राव्य समरे विष्णुं स्थाप्याऽऽत्ममन्दिरे । जालंधरेणाधिजेन यत्कृतं ब्रूहि नारद ॥ ? नारद उवाचशुम्भादीनां तु वीराणां दत्त्वा दानं प्रसादजम् । जालंधरो जगामाथ स्वर्ग पाप्यावलोकयत् २ हिरण्यवर्षेण जनान्भूषयन्तं(न्तो) दिने दिने । फलन्ति तरवोऽजस्रं वाजिमेधकतोः फलम् ॥ ३ गजवस्त्रसुवर्णानि धेनुकन्यातिलानि च । पुष्पकर्पूरताम्बूलकस्तुरीकुङ्कुमानि च ॥ ४ ये यच्छन्ति महात्मानस्ते यास्यन्त्यमरावतीम् । वर्षासु गृहदानेन शिशिरेऽग्निपदानतः॥ ५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy