SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १३५ पञ्चत्रिंशदधिकशततमोऽध्यायः ] प्रेत उवाच - २८ शृणु वाडव मे पापं पूर्वजन्मनि यत्कृतम् । अहं कुकदमो राजा पुरे पिण्डारसंज्ञके ॥ तत्रस्थोऽहं मया देव यत्कृतं तच्छृणुष्व हि । ब्रह्मणां हिंसनं चैव पुराऽसत्यादिभाषणम् ।। २९ प्रजानां पीडनं चैव जीवानां हिंसनं सदा । गवां वै दुःखकर्ताऽहं ब्राह्मणत्रतलोपनम् ॥ ३० अस्नातः सर्वदा नित्यं सज्जनानां प्रदूषकः । विष्णुनिन्दापरो नित्यं वैष्णवानां प्रणिन्दकः ३१ दुराचारो दुरात्मा चै कुयोनिनिरतः सदा । यत्र तत्र प्रभुञ्जानो नाहं शौचपरायणः ॥ ३२ तेन कर्माभियोगेन मृतो वै द्विजराट्ततः । प्रेतयोनिं प्रपन्नोऽस्मि दुःखी जातो ह्यनेकधा ॥ ३३ यस्य माता पिता नास्ति यस्य स्वजनवान्धवाः । तस्य वै तु गुरुर्माता गतिर्वै गुरुरेव च ।। इति ज्ञात्वा तु भो ब्रह्मन्मुक्ति दातुं त्वमर्हसि || ३५ कहोड उवाच पद्मपुराणम् । शृणु त्वं नृपतिश्रेष्ठ करिष्ये वचनं तव । मुक्तिं यास्यन्ति ते सर्वे त्वया सह न संशयः ॥ ३५ एकादशपुरोगा प्रेता ये तव संगताः । तेषां हि मुक्तिं दास्यामि तीर्थेऽस्मिन्नविशेषतः ।। ३६ श्रीमहादेव उवाच - ३९ तदा वै तेन [स च] विप्रेण [ प्रस्तु] तीर्थे गत्वा सुरेश्वरि । सर्वैर्वै कारयामास तिलपिण्डोदकक्रियाः न मासो न तिथिर्देवि तीर्थे गत्वा पुनः पुनः । कर्तव्यं श्राद्धकर्मादि ब्रह्मणोक्तं पुरा मम ॥ ३८ कृते कर्मणि देवेशि मुक्तास्ते तीर्थराज के । विमानवरसंरूढास्ते गता मामकी पुरीम् ॥ संगता गौष्करा यत्र साभ्रमत्या सुरेश्वरि । तत्र स्नानं च दानं च कोटियज्ञफलं भवेत् ॥ ४० यत्राग्नितीर्थं वर्तेत कपालेश्वरसंज्ञके । तत्र सा मुक्तिदा प्रोक्ता सत्यं सत्यं भवेद्ध्रुवम् ॥ ४१ इति श्रीमहापुराणे पाद्म उत्तरखण्डे उमामहेश्वरसंवादे साश्रमतीमाहात्म्ये चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ १३४ ॥ आदितः लोकानां समश्यङ्काः - ३८४०६ १५१३ अथ पञ्चत्रिंशदधिकशततमोऽध्यायः । १९० श्रीमहादेव उवाच - ३ देव्यन्यत्संप्रवक्ष्यामि हिरण्यासंगमं महत् । यदा साभ्रमती गङ्गा सप्तस्रोताः पुराऽभवत् ॥ सदा सा ब्रह्मतनया सप्तस्रोतेति विश्रुता । सप्तमं तद्धिरण्याख्यं स्रोत इत्यभिधीयते ॥ तस्मिंस्तीर्थे नरः स्नात्वा पापी गतिमवाप्नुयात् । ऋक्षमञ्जुमयोर्मध्ये सत्यवान्नाम पर्वतः ॥ तस्य प्राक्सुमहातीर्थं हिरण्यासंगमं शुभम् । तत्र स्नात्वा च पीत्वा च ना शुभां गतिमानुयात् ४ वनस्थल्यां ततो गच्छेद्दृष्ट्वा नारायणं हरिम् । तीर्थमप्सरसां पुण्यं हिरण्यासंगमेश्वरम् ॥ यत्रोर्वशी पुरा जाता समस्ताप्सरसां शुभा । नरनारायणौ यत्र तपस्तेपतुरुत्तमम् ॥ हिरण्यासंगमे रम्ये महापापहरे शुभे । यत्र वै ऋषयः सर्वे मज्जन्ति वीतकल्मषाः ॥ वसिष्ठाद्या ये विमा वालखिल्यादयश्च ये । यत्र मज्जन्ति देवेशि हिरण्यायाच संगमे || यत्र हिरण्मयं रूपं स्नानाद्वै भवते ध्रुवम् । कपिलागोसहस्रस्य दानेनैव तु यत्फलम् 1 " 6. ८ & १ ख फ णवृत्ति लो । २. फ. च वृषलीमंयुतः । ३ इ. झ ञ मया । फन प्रवीन को ५ फ.. ऋक्षुम ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy