SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२५० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे ७ मूर्छा त्यक्त्वा मुमोचेन्द्रो वज्रं जालंधरं प्रति । तदाऽद्रिदलनं हस्ते गृहीत्वा सिन्धुसंभवः ॥ ६ वज्र कक्षापुढे धृत्वा रथादुत्तीर्य सत्वरः । अभ्यधावत दैत्येन्द्रो देवेन्द्रं धर्तुमाहवे ।। तो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन् । रथमिन्द्रस्य मघ (बल) वा नारुह्य वनन्दनः ॥ ८ यन्तारं मातलिं कृत्वा ययौ । राम(स्य इन्द्रस्य तरसा यंत्र यंत्र यावल ॥ जालंधरो महाबाहुः स्वयं चाम्बुधरो यथा ॥ " नगारा ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नन्दकं रणे । संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम् ॥ रथान्हयान्कुञ्जरपत्तिसंघान्स पातयामास बलात्सहस्रशः । जनार्दनः कश्यपसूनुसंवृतचकार संख्ये चरितं भयावहम् ।। शास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम् । करोरुजङ्घायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेन्द्रसेविताम् । रक्ताबहाराङ्गदभूषितानां विघूर्णनेत्रोत्सवकान्तिवाससाम् ॥ विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः । जालंधराज्ञया सर्वे रुरुधुः परितो हरिम् ॥ दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथाऽम्बुदाः || जालंधर उवाच - संप्रेषय रथं तत्र यत्र देवो जनार्दनः । नारद उवाच - जालंधरस्य वचनात्खड्गरोमाऽनयद्रथम् । दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनन्दनः ॥ जालंधर उवाच - निःशङ्कं जहि मां विष्णो नाहं त्वां हन्मि माधव ॥ नारद उवाच - तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः । नारायणः प्राणहरैः शरैरेनमपूरयत् ॥ १ . ब्रूहि । १० अन्यस्माल्लब्धोष्मा नीचः प्रायेण दुःसहो भवति । १४ १५ १६ रविरपि न तपति तादृग्यादृशं तपति वालुकानिकरः । यथा द्विरेफैः कमलं पर्वतो जलदैरिव । चूतो यथा पक्षिगणैर्गगनं धूमसंचयैः ॥ न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे । सर्वे ते रथमारूढाः सर्वशस्त्रैर्महासुराः ॥ वैकुण्ठाधिपतिं जघ्नुर्गर्जन्तो भीमनिःस्वनाः । तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा ॥ १७ रणे निपातयामास वायुः पर्णचयं यथा । शैलरोमा ततो विष्णुं दैत्यः कोपादधावत || हरेरपि शरास्तस्य शरीरे शीर्णतां गताः । शैलरोमा च दैत्यारेः शरीरं चाहनच्छरैः ॥ ततः खड्गं विनिर्धूय शिरस्तस्य जहार ह । छिन्ने शिरसि दैत्यस्य कबन्धो विक्रमन्रणे । २० शैलरोमा भुजाभ्यां च तार्क्ष्य जग्राह पक्षयोः । शिरश्वोत्पत्य त ( चापतत्त) रसा विषादं स्कन्धयोर्दधत् तस्मात्तत्रास युद्धेन हृषीकेशोऽपि विस्मितः । शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि ॥ २२ पुनश्वोत्पत्य वेगेन शिरः स्थानं समाश्रयत् । शैलरोमा ततो विष्णुं जहार गरुडाद्वली ॥ हरिर्जघ्ने तलेनाऽऽशु गतायुश्रापतद्भुवि । ततो जालंधरः सूतं खड्गरोमाणमब्रवीत् ॥ १८ १९ २३ २४ ―― ११ १२ १३ २५ २६ २७ २८
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy