________________
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
११०
१११
११२
११८
११९
निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् । साकारं बहवो दृष्ट्वा गता भक्ताश्च तत्पदम् १०५ पूजा भक्तिः कथं शून्ये साकारे कथ्यते बुधैः । शून्यमार्गे कथं याति आधारेण विना नरः १०६ साकारो यः स्वयं स्वामी निराकारः स वै प्रभुः । साकारो ( रे ) हि सुखं चैव निराकारे न दृश्यते सेवारसश्च साकारे निराकारे न वै रसः । साकारेण निराकारो ज्ञायते स्वयमेव हि ॥ १०८ हरिस्मृतिप्रसादेन रोमाञ्चिततनुर्यदा । नयनानन्दसलिलं मुक्तिर्दासी भवेत्तदा ॥ १०९ वाण्या च यत्कृतं पापं कीर्तनात्तद्विनश्यति । मनसा यत्कृतं पापं स्मरणात्तद्विनश्यति ।। कर्मणा यत्कृतं पापं तत्कथं तु विनश्यति । पूजादानत्रतैस्तीर्थैर्जपहोमैस्त्व (स्त) दर्पितैः ॥ निजधर्म परित्यज्य तपो घोरं कथं चरेत् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।। विधिं संत्यज्य शास्त्रीयं तपो घोरं कथं चरेत् । आश्रमेण विना मूढो नैव सिद्धिमवामुयात् ११३ ब्रह्मणा निर्मिता वर्णाः स्त्रे स्वे धर्मे नियोजिताः । स्वधर्मेणाssगतं द्रव्यं शुक्लद्रव्यं तदुच्यते ॥ शुक्लद्रव्येण यद्दानं दीयते श्रद्धयाऽन्वितम् । स्वल्पेनापि महत्पुण्यं तस्य संख्या न विद्यते ।। ११५ नीचसङ्गेन यद्रव्यमानीतं गृहकर्मसु । तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिः || ११६ तत्फलं न भवेत्तेषां नैव ते पुण्यभागिनः । लीलया कुरुते कर्म इन्द्रियाणां सुखेच्छया ।। ११७ तादृशीं योनिमामोति मूढो हि ज्ञानदुर्बलः । इह यत्कुरुते कर्म तत्परत्रोपभुज्यते ॥ पुण्यमाचरतः पुंसो न हि दुःखं प्रजायते । तदा तापो न कर्तव्यस्तत्कर्म पूर्वदेहजम् ॥ पापमाचरतः पुंसो जायते दुःखमेव च । न कर्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरि ॥ रज्जुवद्धाश्व पशवः प्रभुणा स्वेच्छया यथा । नीयन्ते कर्मबन्धेन मनुजा अपि भूतले ॥ शाखामृगो वनचरो व्रजत्यथ गृहे गृहे । एवं च कर्मणा जीवा नीयन्ते सर्वयोनिषु ॥ क्रीडार्थं कन्दुको यद्वत्प्रेर्यते प्रभुणेच्छया । कर्मणा वा तथा जन्तुर्नीयते सुखदुःखयोः ॥ १२३ बलेच्छाकर्मभिर्वद्धो न शक्तो बन्धनिग्रहे । देवा वै कर्मभिर्बद्धा ऋषयश्च तथा परे ॥ कैलासे रुद्रदेहस्था भुजंगों विषभाजिनः । असमर्थाः सुधां भोक्तुं कर्मयोनिर्बलीयसी ।। १२५ निरवद्यदेहदाता बुधैः सूर्यो हि कथ्यते । तद्रथे सारथिः पङ्गुः कर्मयोनिर्बलीयसी ॥ १२६ इन्द्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणा गतः । समर्थस्वामिना तस्मिन्कर्मयोनिर्वृथा कृता ॥ १२७ रुद्रब्रह्मादयो देवा मानवाश्वासुराश्च ये । ते सर्वे कर्मबद्धाश्च विचरन्ति महीतले । कर्माधीनं जगत्सर्वे विष्णुना निर्मितं पुरा । तत्कर्म केशवाधीनं रामनाम्ना विनश्यति ।। १२९ सर्वत्रापि स्थितं तोयं मुक्तिदे तु सितासिते । एवमाचरतां कर्म मुक्तिदं केशवार्चनम् || इन्द्रियाणां सुखार्थाय यः कर्म मनसाऽऽचरेत् । अहंकृतेन मन्येत केवलं देहमेव हि ।। मनसा संस्परञ्जन्तुः प्रायश्चित्तं समाचरेत् । स पूर्वकर्मभोक्ता च अग्रे कर्म न वर्धते ॥ प्रशंसन्ति ग्रहान्केचित्केचित्प्रेतपिशाचकान् । केचिद्देवान्प्रशंसन्ति ह्योषधीः केचिदूचिरे ॥ १३३ केचिन्मत्रं च सिद्धिं च केचिद्बुद्धिं पराक्रमम् । उद्यमं साहसं धैर्य केचिन्नीतिं बलं तथा ।। १३४ अहं कर्म प्रशंसाभिः(मि) सर्वे कामा(कर्मा) नुवर्तिनः । इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिः
१२०
१२१
१२२
1
१२४
१२८
१३०
१३१
१३२
ܘ ܘ ܕ ܕ
१ फ. ॰प्रमोदे ं । २ ञ. ॰होमैः स्वदर्पितः । नि' । ३ फ. 'ज्य परधर्मेषु ये रताः । स्व'। ४ च. 'योः । प्रारब्धक' । ५ च. 'गा वायुभोजिं ं । ६ ज. निरामदेहदाता यो बुँ । ७ ज. 'देव' । ८ च. 'रन्विष्णुं प्रा ं। ९ झ. न. “शंसन्ति सौं।
१० झ. न. अत्र ।
7