SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १२४ चतुर्विशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १४८९ बलिमद्दिश्य दीयेत तत्र सर्व च भामिनि । दत्तानि चाक्षयाण्याहर्मुनयस्तत्त्वदर्शिनः ॥ ५६ यदस्य दीयते दानं स्वल्पं वा यदि वा बहु। तदक्षयं भवेत्सर्व विष्णोः प्रीतिकरं शुभम् ॥ ५७ रात्रौ ये न करिष्यन्ति तव(स्य)पूजां बले न(न)राः। तेषां च श्रोत्रियो धर्मोऽकर्मत्वमुपतिष्ठते।। विष्णुना वसुधां लब्ध्वा तुष्टेन बलये पुनः । उपकारकरं दत्तमसुराणां महोत्सवम् ॥ ५९ ततःप्रभृति रंम्भोरु प्रवृत्ता कौमुदी शुभा । सर्वोपद्रवसंही सर्वविघ्नविनाशिनी ॥ ६० लोकशोकहरा काम्या धनपुष्टिसुखावहा । कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् ॥ ६? धातु निगमज्ञैश्च तेनैषा कौमुदी स्मृता । कौमुदीति जना यस्मान्नानाभावः परस्परम् ।। ६२ हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता । कुमुदानि बलेर्यस्माद्दीयन्ते तत्र भामिनि ॥ ६३ अर्थाढ्यपार्थिवैर्भामे तेनैषा कौमुदी स्मृता । एकमेवमहोरात्रं वर्षे वर्षे च भामिनि ॥ ६४ दत्तं दानवराजस्य आदर्शमिव भूतले । यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ॥ ६५ मुभिक्ष क्षेममारोग्यं तस्य संपद उत्तमाः। नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ॥ ६६ कौमुदी क्रियते यस्माद्भवन्तीह महीतले । यो यादृशेन भावेन तिष्ठत्यस्यां तु षण्मुख(भामिनि)। हर्षदुःखादिभावेन तस्य वर्ष प्रयाति हि । रुदितो रोदितो वर्ष हृष्टो वर्ष प्रहप्यनि ।। ६८ भुक्तो भोक्ता भवेद्वर्ष स्वस्थः स्वस्थो भविष्यति । तस्मात्पहृष्टैस्तुष्टैश्च कर्तव्या कौमुदी नरः ॥ वैष्णवी दानवी चेयं तिथिः प्रोक्ता च भौमिनि ॥ दीपोत्सवं जनितसर्वजनप्रमोदं कुर्वन्ति ये सुमतयो बलिराजपूनाम् । दानोपभोगसुखबुद्धिमतां कुलानां हर्ष भयान्ति सकलं प्रमुंदं च वर्षम् ॥ ७० श्रीकृष्ण उवाचसत्ये तास्तिथयो नूनं द्वितीयाद्या(या)श्च विश्रुताः । मासैश्चतुर्भिश्च ततः पाद्काले शुभावहाः॥ प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा । तृतीयाऽऽश्वयुजे मासि चतुर्थी कार्तिके भवेत् ॥ ७२ कलुषा श्रावणे मासि तथा भाद्रपदेऽमला । आश्विने प्रेवसंचारा कार्तिके याम्यका मता ॥ ७३ संत्योवाचकस्मात्सा कलुषा प्रोक्ता कस्मात्सा निर्मला मना। कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता सूत उवाचइति सत्यावचः श्रुत्वा भगवान्भूतभावनः । उवाच वचनं श्लक्ष्णं प्रहसनगरुडध्वजः ॥ ७५ "श्रीकृष्ण उवाचपुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरंदरे । ब्रह्महत्यापनोदार्थमश्वमेधः प्रकीर्तितः ॥ क्रोधादिन्द्रेण वज्रेण ब्रह्महत्या निपूदिता । षड्धिा सा क्षितो क्षिप्ता वृक्षे तोये महीतले ॥ ७७ नार्या भ्रूणहनि वह्नौ संविभज्य यथाक्रमम् । तत्पापश्रवणात्पूर्व द्वितीयाया दिनोदये ॥ ७८ नारीवृक्षनदीभूमिवह्निभ्रूणहनस्तथा । कलुपीभवनं जा(या)ता ह्यतः सा कलुपा मता ॥ ७९ मधुकैटभयो रक्ते पुरा मना तु मेदिनी । अष्टाङ्गुलाऽपवित्रा सा नारीणां तु रजो मलम् ॥ ८० १ क. च. ज. झ. पावके । २ क. च. ज. झ. सेनानीः । ३ क. ख. च. ज. झ. मदा। ४ क. घ. ज. झ. कातिके । ५ क. च. ज. झ. कार्तिके। ६ क. ख. च. ज. झ. 'प्रसादं । ७ इ. 'द्विशताक । ८ इ. झ. प्रयाति । ९ इ.म. मुदेव व । १० क.च. ज. झ. स्कन्द । ११च. कन्द उवाच । ज, झ. गह उवाच । १२ च. ज. स. निस्कन्दव। १३. ज. 'मन्वृषभव।१४ च.. नरेश । इ. महादेव । १५. ज. झ, दिनेऽनघ । १: ह. भ. निर्मलीकरणं ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy