SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ११५ पञ्चदशाधिकशतमोऽध्यायः ] पद्मपुराणम् । १४७१ ततोऽस्तिमये चैव दीपोत्सर्गविधि तदा । क्रियमाणं ददर्शासौ प्रीत्यर्थ त्रिपुरद्विषः॥ १२ त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तु । अतस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवः ॥१३ मम रुद्रस्य यः कश्चिदन्तरं परिकल्पयेत् । तस्य पुण्यक्रियाः सर्वा निष्फलाः स्युन संशयः॥१४ तत्र नृत्यादिकं पश्यन्बभ्राम स धनेश्वरः । तावत्कृष्णाहिना दष्टो विहलः स पपात ह ॥ १५ जनास्तं पतितं वीक्ष्य परिवत्रुः कृपान्विताः। तुलसीमिश्रितैस्तोयैस्तन्मुखं सिषिचुस्तदा ॥ १६ अथ देहे परित्यक्ते तं बद्ध्वा यमकिंकराः। ताड्यमानं कशापातैनिन्युः संयमनी रुषा ॥ १७ चित्रगुप्तस्तु तं दृष्ट्वा निर्भाऽऽवेदयत्तदा । यमाय तेनाऽऽबाल्यात्तु कर्म यदुष्कृतं कृतम् ॥१८ चित्रगुप्त उवाचनैवास्य दृश्यते किंचिदावाल्यात्सुकृतं कचित् । दुष्कृतं शक्यते वक्तुं वर्षेणापि न भास्करे॥१९ पापमूर्तिरयं दुष्टः केवलं दृश्यते विभो । तस्मादाकल्पमर्यादं निरये परिपच्यताम् ॥ २० श्रीकृष्ण उवाचनिशम्येत्थं वचः क्रोधाद्यमः प्राह स्वकिंकरान् । दर्शयनात्मनो रूपं कालानिसदृशप्रभम् ॥२१ यम उवाचभोः प्रेतप नयस्वैनं वध्यमानं स्वमुद्गरैः । कुम्भीपाके क्षिपस्वाऽऽशु दुष्टं कल्मषदर्शनम् ॥ २२ श्रीकृष्ण उवाचततो मुद्गरनिभिन्नमूर्धानं प्रेतपोऽनयत् । कुम्भीपाकेऽक्षिपच्चाऽऽशु तैलक्कथनशब्दिते ॥ २३ यावक्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ । कुम्भीपाके यथा वह्निः प्रहादक्षेपणात्पुरा ॥ २४ तदृष्ट्वा महदाश्चर्य प्रेतपो विस्मयान्वितः । वेगादागत्य तत्सर्वं यमायाकथयत्तदा ॥ २५ ['यमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् । आः किमेतदिति प्रोच्य तमानीयाविचारयत् २६ तावदभ्यागतस्तत्र नारदः प्रहसंस्त्वरा । यमेन पूजितः सम्यक्तं दृष्ट्वा वाक्यमब्रवीत् ॥ २७ नारद उवाचनैवायं निरयान्भोक्तुं क्षमः सवितृनन्दन । यस्मादेतस्य संजातं कर्म यन्निरयापहम् ॥ २८ यः पुण्यकर्मणां कुर्यादर्शनस्पर्शभाषणम् । ततः षडंशमामोति पुण्यस्य नियतं नरः॥ २९ संख्यातीतैस्तु संसर्ग कृतवानेष यद्धरेः । कार्तिकप्रतिभिर्मासं तस्मात्पुण्यांशभागयम् ॥ परिचर्याकरस्तेषां संपूर्णव्रतपुण्यभाव । अतोऽस्योर्जव्रतोद्भूतपुण्यसंख्या न विद्यते ॥ कातिकवतिनां पुंसां पातकानि महान्त्यपि । नाशयत्येव सर्वाणि विष्णुः सद्भक्तवत्सलः ॥३२ अन्ते च नार्मदैस्तोयैस्तुलसीमिश्रितैस्त्वयम् । वैष्णवैः स्नापितो विष्णोर्नामसंश्रावितोऽपि च३३ तस्मानिहतपापोऽयं सद्गति प्राप्तुमर्हति । वैष्णवानुगृहीतोऽसौ निरये नैव पच्यताम् ॥ ३४ आद्रेशुष्कर्यथा पापैर्निरये भोगसंनिधिः । प्राप्यते सुकृतस्तद्वत्वर्गभोगस्य संनिधिः॥ ३५ तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वयम् । विलोक्य निरयान्सर्वान्पापभोगमवामुयात् ॥३६ -- - ३१ + अयं श्लोकः क. ख. च. छ. ज. झ. अ. भ. पुस्तकस्थः । १ के. ख. च. भ. 'त्सववि' । २ क. ख. च. ज अ. क्तुं शतवर्न भा। ३ भ. वज्रतुल्यं । ४ क. स. ज. झ. अ. वैष्णवानुग्रहायस्मानरके नैव पच्यते । त । - - -
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy