________________
१४६२
[६ उत्तरखण्डे
महामुनिश्रीध्यासप्रणीतंभय नवाधिकशततमोऽध्यायः ।
धर्मदत्त उवाचविलयं यान्ति पापानि तीर्थदानवतादिभिः । प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता ॥ १ त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम् । नैव निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् २ पातकं च तवात्युग्रं योनित्रयविपाकदम् । नैवान्यैः क्षीयते पुण्यैः प्रेतत्वं चातिगर्हितम् ॥ ३ तस्मादाजन्मजनितं यन्मया कार्तिकव्रतम् । तत्पुण्यस्यार्धभागेन परां गतिमवामुहि ॥ ४ कार्तिकत्रतपुण्येन न साम्यं यान्ति सर्वथा । यज्ञदानानि तीर्थानि व्रतान्यपि यतो ध्रुवम् ॥ ५
नारद उवाचइत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यपचयत् । तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ॥ ६५ तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा । दिव्यरूपधरा जाता लावण्येन यथेन्दिरा ॥ ७ ततः सा दण्डवद्भूमौ प्रणनामाथ तं द्विजम् । उवाच सा तदा वाक्यं हर्षगद्गदभाषिणी ॥ ८
कलहोवाचत्वत्प्रसादाविजश्रेष्ठ विमुक्ता निरयादहम् । पापाब्धौ मज्जमानायास्त्वं नौभूतोऽसि मे ध्रुवम्॥९
नारद उवाचइत्थं सा +वदती विमं ददर्शाऽऽयान्तमम्बरात् । विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः ॥१० अथ सा तद्विमानायं द्वाःस्थाभ्यामधिरोहिता । पुण्यशीलसुशीलाभ्यामप्सरोगणसेवितम् ॥ ११ तद्विमानं तदाऽपश्यद्धर्मदत्तः सविस्मयः। पपात दण्डवद्भूमौ दृष्ट्वा तो विष्णुरूपिणौ ॥ १२ पुण्यशीलसुशीलो च ह्युत्थाप्य प्रणतं द्विजम् । तमभ्यनन्दतां वाक्यमूचतुर्धर्मसंयुतम् ॥ १३
गणावूचतु:साधु साधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा । दीनानुकम्पी धर्मात्मा विष्णुव्रतपरायणः ॥ १४ आबालत्वाच्छुभं ह्येतद्यच्चया कार्तिकवतम् । कृतं तस्यार्धदानेनं पुण्यं द्वैगुण्यमागतम् ॥ १५ [*त्वत्पुण्यस्यार्धभागेन यदस्याः पूर्वकर्मजम् ] | जन्मान्तरशतोद्भूतं पापं तद्विलयं गतम् ॥ १६ र [+स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम् । हरिजागरणाद्यैस्तु विमानमिदमास्थिता ॥ १७ [*वैकुण्ठं नीयते साधो नानाभोगयुता त्वियम् । दीपदानभवैः पुण्यैस्तैजसं रूपमास्थिता]॥१८ तुलसीपूजनायेस्तु कार्तिकवतकेः शुभैः। विष्णुसांनिध्यगा जाता त्वया दत्तैः कृपालुना ॥ १९ त्वमप्यस्य भवस्यान्ते भार्याभ्यां सह यास्यसि । वैकुण्ठभवनं विष्णोः सांनिध्यं च सरूपताम् ॥ ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः । यैर्भक्त्याऽऽराधितो विष्णुधर्मदत्त यथा त्वया॥ सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् । औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा २२ यन्नामस्मरणादेव देहिनो यान्ति सद्गतिम् । ग्राहगृहीतो नागेन्द्रो यन्नामस्मरणात्पुरा॥ २३ विमुक्तः संनिधि प्राप्तो जातोऽयं जयसंज्ञकः। अतस्त्वयाऽचितो विष्णुः स्वसानिध्यं प्रदास्यति॥
+ नुमभाव आपः । * इदमर्ध च. छ. पुस्तकस्थम् । + इदमर्धे झ. अ. पुस्तकयो स्ति। * अयं श्लोकश्च. छ. भ. पुस्तकस्थः ।
१च. छ. भ. नवाल्पैः। २ क. ख. च. ज. झ. ञ. तौ पुण्यरू। ३ क. ख. च. छ. ज. झ. ञ. धर्मज्ञो । भ. सर्वज्ञो। ४ क. स्व. म. भ. 'न यदस्याः पूर्वसंचितम् । झ. 'न कलहा मुक्तिमागता । जौं।