SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १०६ षडधिकशततमोऽध्यायः ] पद्मपुराणम् । येन देवाः सगन्धर्वा निर्जिता विष्णुना सह । स कथं तापसेन त्वं त्रैलोक्यविजयी हतः ॥२० नारद उवाचरुदित्वेति तदा वृन्दा तं मुनि वाक्यमब्रवीत् ॥ वृन्दोवाचकृपानिधे मुनिश्रेष्ठ जीवयैनं मम प्रियम् । त्वमेवास्य पुनः शक्तो जीवनाय मतो मम ॥ २२ नारद उवाचइति तद्वाक्यमाकर्ण्य प्रहसन्मुनिरब्रवीत् ॥ मुनिरुवाचनायं जीवयितुं शक्यो रुद्रेण निहतो युधि । तथाऽपि त्वत्कृपाविष्ट एनं संजीवयाम्यहम् ॥ २४ नारद उवाचइत्युक्त्वाऽन्तर्दधे यावत्तावत्सागरनन्दनः। वृन्दामालिङ्गय तद्वक्त्रं चुचुम्वे प्रीतमानसः ॥ २५ अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्पितमानसा । रेमे तनमध्यस्था तद्युक्ता बहुवामरम् ॥ २६ कदाचित्सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव हि । निर्भय॑ क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥ २७ वृन्दोवाचधिक्तवेदं हरे शीलं परदाराभिगामिनः । ज्ञातोऽसि त्वं मया सम्यमायाप्रच्छन्नतापसः ॥ २८ ॥ यौ त्वया मायया द्वाःस्थो स्वकीयौ दर्शितो मम । तावेव राक्षसौ भूत्वा भार्या तव विनेप्यतः।। त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् । भ्रम सपेश्वरेणायं यत्ते शिप्यत्वमागतः ॥ ३० नारद उवाचइत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् । विष्णुना वार्यमाणाऽपि तस्यामासक्तचेतसा ॥ ततो हरिस्तामनुसंस्मरन्मुहुन्दाचिताभस्मरजोवगुण्ठितः। तत्रैव तस्थौ सुरसिद्धसंधैः प्रबोध्यमानोऽपि ययौ न शान्तिम् ॥ . ३२ इति श्रीमहापुगणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरोपाख्याने वृन्दाया विष्ण माक्षात्कारो नाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ।। ( १६) आदिनः श्लोकानां समष्टयङ्काः-३७०३० अथ पडधिकशततमोऽध्यायः । नारद उवाचततो जलंधरो दृष्ट्वा रुद्रमद्भतविक्रमम् । चकार मायया गौरी त्र्यम्बकं मोहयंस्तदा ॥ रथोपरि गतां दृष्ट्वा रुदती पार्वती शिवः । निशुम्भशुम्भमुख्यैश्च वध्यमानां ददर्श सः॥ २ गोरी तथाविधां दृष्ट्वा शिवोऽप्यद्विग्नमानसः । अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम३ ततो जलंधरो वेगात्रिभिर्विव्याध सायकैः। आपुनमग्नस्तं रुद्रं शिरस्युरमि चोदर ॥ ४ ततो जज्ञे स तां मायां विष्णुना सुप्रबोधितः । रौद्ररूपधरो जातो ज्वालामालाविभीषणः ॥५ १ भ. “सेनाद्य त्रै'। २ अ. तस्मिन्नासक्तमानमा । ३ ख. छ. ज. स्थौ मुनिसि । ४ अ. न्दाचिताग्निप्रवेशो ना। १८३
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy