SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०० शततमोऽध्यायः ] पद्मपुराणम् । अथ शततमोऽध्यायः । नारद उवाचपुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः । भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ ? देवा ऊचुः नमो मत्स्यफूर्मादिनानास्वरूपैः सदा भक्तकार्योधतायातिहत्रे । विधात्रादिसर्गस्थितिध्वंसकत्रे गदापद्मशङ्खारिहस्ताय तेऽस्तु ॥ रमावल्लभायासुराणां निहन्त्रे भुजंगारियानाय पीताम्बराय । मखादिक्रियापाककर्तेऽथ हवे शरण्याय तस्मै नताः स्मो नताः म्मः ॥ ३ नमो दैत्यसंतापितामहँदुःखाचलध्वंसदम्भोलये विष्णवे ते । भुजंगेशतल्पेशयायार्कचन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ नारद उवाचसंकष्टनाशनं स्तोत्रमेतद्यस्तु पठेन्नरः । स कदाचिन संकष्टेः पीड्यते कृपया हरेः।। इति देवाः स्तुतिं यावत्कुर्वन्ति दनुजद्विषः । तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ॥ सहसोत्थाय दैत्यारिः कृपया खिन्नमानसः । आरुह्य गरुडं वेगाल्लक्ष्मी वचनमब्रवीत् ॥ ७ श्रीविष्णुरुवाचजलंधरेण ते भ्रात्रा देवानां कदनं कृतम् । तैराइतो गमिष्यामि युद्धायातित्वरान्वितः ॥ ८ श्रीरुवाचअहं ते वल्लभा नाथ भक्ता च यदि सर्वदा । तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ ९ श्रीविष्णुरुवाचरुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि । प्रीत्या तव च नैवायं मम वध्यो जलंधरः ॥ १० नारद उवाचइत्युक्त्वा गरुडारूढः शङ्खचक्रगदासिभृत् । विष्णुर्वेगाद्ययौ योढुं यत्र देवाः स्तुवन्ति ते ।। ?? अथारुणानुजजवात्पक्षवातप्रपीडिताः । वात्या विवर्तिता दैत्या बभ्रमुः खे यथा घनाः॥ १२ ततो जलंधरो दृष्ट्वा दैत्यान्वात्या प्रपीडितान । उद्धृत्य नयने क्रोधात्ततो विष्णुं ममभ्यगात् १३ ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् । आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥ १४ विष्णुदत्यस्य वाणोधैर्ध्व छत्रं धनुर्हयान् । चिच्छेद तं च हृदये बाणेनकैन ताडयन् ॥ १५ ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः । आहत्य गरुडं मूनि पातयामास भूतले ॥ १६ विष्णुर्गदां स्वखरेन चिच्छेद प्रहसन्निव । तावत्स हृदये विष्णुं जघान दृढमुष्टिना ।। १७ ततस्तो वाहुयुद्धेन युयुधाते महावलौ । बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ।। एवं सुरुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् । उवाच दैत्यराजानं मेघगम्भीग्या गिरा ॥ १९ श्रीविष्णुरुवाचवरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् । अदेयमपि ते दद्मि यत्त मनसि वर्तन ॥ २० १ ख. अ. "रिनाथाय । २ ख. च. छ. अ. भ. ' बिक श । ३ भ. सक्रोधः । ४ ख. च. छ. न. भ. नुनाद अपक्ष । ५ अ. क्षपात । ६ भ. विमादेता। ख. अ.न । नोवाच वचनं को। १८२
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy