SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ८९ उननवतितमोऽध्यायः ] पद्मपुराणम् । मभ्यर्य गन्धपवित्रं देवस्य धूपितं कृत्वा देवाभिमुखः सन्नमस्कारमुद्रया देवमभिमन्वयीत ॥ २८ आमत्रितो महादेव सार्धं देव्या गणादिभिः । मत्रैर्वा लोकपालैश्च सहितः परिचारकैः ॥ २९ आगच्छ भगवन्विष्णो विधेः संपूर्ण(ति)हेतवे । प्रातस्त्वत्पूजनं कुर्मः सांनिध्यं नियतं कुरु ॥३० तेद्गन्धं च पवित्रं च देवस्य राघवस्य च । श्रीविष्णोश्चरणे तनिक्षिप्य प्रातः स्वक्रियां विधाय पुण्याहं स्वस्तिवाचनं जयशब्दैघण्टादिवादित्रनिर्घोषतूर्यादिशब्दैः पवित्रैः पूजां कुर्यात् ॥ ३१ ततः प्रथमं ज्येष्ठं ततो मध्यमं कनिष्ठं चैभिः सर्वैर्यथाक्रमेण पूजां कुर्या(जये)त् ॥ ३२ ॐ वासुदेवाय विद्महे विष्णुदेवाय धीमहि । तन्नो देवः प्रचोदयात् । इति पवित्रादानम् अथवा स्वमत्रैः ॥ ततो वै महती पूजां विष्णोः कुर्यात्मसादिनीम् । यया वै कृतया देवि विष्णुरात्मा प्रसीदति३४ समन्ताद्दीपमाला च कर्तव्या च विधानतः । चतुर्विधं तथा चान्नं नैवेद्यं कारयेद्बुधः॥ ३५ पवित्राणि ततो दह्यात्पूजितानि तु शोभने । भक्त्या वै तु विशेषेण श्रीगुरुं पूजयेत्ततः ॥ ३६ वस्त्रालंकारविधिना पूजनीयो गुरुर्महान् । पूजयित्वा गुरुं तत्र पवित्रं धारयेत्ततः॥ ३७ ___ अथ ये वैष्णवाः सन्ति तेभ्यस्ताम्बूलादिकं दत्त्वा पूर्णाहुतिमनये दत्त्वा श्रीनिवासाय श्रीकृष्णाय कर्म निवेदयेत् ॥ मत्रहीनं क्रियाहीनं भक्तिहीनं तु केशव । यत्पूजितं मया सम्यक्संपूर्ण यातु मे ध्रु(क्पूर्णतां यातु तद्धृ)वम् ।। तत उद्वास्येष्टबन्धुभिस्तथा वैष्णवैविप्रैर्वा सहितः सन्मृष्टमन्नं स्वयं भुञ्जीत ॥ ___ एतत्पूजन दिव्यं ये शृण्वन्ति द्विजोत्तमाः। सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम्॥ यावत्तपति वै चन्द्रो यावत्तपति वै रविः । पवित्रारोपकस्तावत्तपते नात्र संशयः ॥ ४२ पृथिव्यां यानि दानानि नियमाश्च तथा पुनः । सर्व संपूर्णतां याति पवित्रारोपणे कृते ॥ ४३ उत्सवानां राजराजः पवित्रारोपको विधिः । ब्रह्महा शुध्यते तत्र नात्र कार्या विचारणा ॥ ४४ सत्यं सत्यं पुनः सत्यं यदुक्तं नगनन्दिनि । पवित्रारोपणे पुण्यं दर्शने तु तथा स्मृतम् ॥ ४५ शूद्रोऽथ महाभागे पवित्रारोपणो विधिः । कृतो वे भक्तिभावेन ते वै धन्यतमाः स्मृताः॥ ४६ धन्योऽहं कृतकृत्योऽहं सौ(सु)भाग्या धरणीतले । मया तु या कृता भक्तिर्वैष्णवी मुक्तिदायिनी इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसवादे पवित्रारोपणं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३६४६८ ३८ अयोननवतितमोऽध्यायः । [*पार्वत्युवाचकानि कानि च पुष्पाणि कस्मिन्मास प्रकल्पयेत् । तन्मे वद सुरेश त्वं विस्तराजगतः प्रभा] १ श्रीमहादेव उवाचचैत्रे तु चम्पकेनैव जातीपुष्पेण वा पुनः । पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः ॥ २ * धनश्चिान्तर्गतः पाठः क. ख. ज. झ. फ. पुस्तकस्थः । १फ तहन्धपवित्रं देवम्य चगवरस्य ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy