SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४ चतुर्थोऽध्यायः ] पद्मपुराणम् । १२४१ पातालसहितं नाकं मत्प्रसादेन भोक्ष्यते । इत्युक्त्वाऽन्तर्दधे ब्रह्मा हंसमारुह्य सत्वरः॥ ५२ . इति श्रीमहापुराणे पाद्म उत्तरखण्डे जालंधरोत्पत्तिब्रह्मगमनवरदाननिरूपणं नाम तृतीयोऽध्यायः ॥३॥ आदितः श्लोकानां समष्ट्यङ्काः--३१८१२ अथ चतुर्थोऽध्यायः । नारद उवाचक्रमेण वर्धमानोऽसौ बाल्यभावे स बालकः । निपत्य मौतुरुत्सङ्गे सागरं प्रति धावति ॥ १ आनीय चक्रेऽथ स पञ्जरस्थान्क्रीडापरः केसरिणां किशोरान् । सिंहादिनेभादिभिर्यु(कयु)द्धमेव युद्धोपयोगीव तदीयवीर्यम् ॥ तस्मादाकाशमुत्पत्य खेचरान्पातयेद्भुवि । गजितेीषयामास सरिद्भिः सह सागरम् ॥ ३ समुद्रान्तर्गतं सर्व सत्त्वजातं तु पार्थिव । ग्रस्तं सिन्धुसुतेनेति तद्भयाच्छन्नतां गतम् ॥ ४ दृष्ट्वा निःसत्त्वकं तोयं तद्भयाद्वडवानलः । निजदेशं परित्यज्य प्रविवेश हिमालयम् ॥ स बालत्वं परित्यज्य क्रमेणार्णवनन्दनः । ततो नवं वयः प्राप्य विक्रमेणाऽऽक्रमदिवम् ॥ एकदा पितरं माह समुद्रं सिन्धुनन्दनः ॥ जालंधर उवाचमनिवासोचितस्थानं देहि तातातिविस्तृतम् ॥ नारद उवाचसंबुध्य वचनं सूनोः स जगाद महार्णवः ॥ समुद्र उवाचपुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्लभम् ॥ नारद उवाचअत्रान्तरे दैत्यगुरुः समुद्रं भार्गवो गतः । तमागतं विलोक्याब्धिर्विधिना समपूजयत् ।। १० अथ नदपतिदत्ते प्राप्तसौन्दर्यनिर्य न्मणिमहसि स तस्मिन्नासने मंनिविष्टः । रुचिररुचिमुमेरोः सुन्दरे शृङ्गभागे कमलज इव कान्ति किंचिदुच्चै हार ।। कृताञ्जलिपुटो भूत्वा व्याजहारार्णवः कविम् । समुद्र उवाचदिष्ट्या तवात्राऽऽगमनं वद किं करवाण्यहम् ।। नारद उवाचतदा दैत्यकुलाचार्यः माह तं सागरं कविः ॥ भार्गव उवाचकिं तेन जातु जातेन मातुर्योवनहारिणा । प्ररोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १५ १ क. ख. च. ज. स. मारुतोत्स। १५६
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy