SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ११ १४०६ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेतपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम् । यत्तप्तं सात्त्विकं चैव तत्तपो भवति [*ध्रुवम् ॥६ रजस्तमोभ्यां नियतं तपस्यतां पर्णाशिनां वायुभुजां सुनिर्जने । तपस्विनां चैव धनादि वाञ्छतां वनेऽपि दोषाः प्रभवन्ति] रागिणाम् ॥ ७ गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्तते । निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः ॥ सुदुस्तरः स त्वजितेन्द्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः। गृहस्थधर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे ॥ तप्त्वा तपः सन्विपिने क्षुधा” गृहं समायाति सदाऽन्नदातुः। भक्त्याँ स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य ॥ गृहाश्रमं ज्येष्ठमिहाऽऽश्रमाणां सम्यक्सदा पालयते मनुष्यः। इहैव भुञ्जन्स मनुष्यभोगान्स्वर्ग प्रयातीति न संशयोऽत्र ॥ सदा गृहं पालयतां नराणां पापं समायाति कथं हि देवि ॥ गृहाश्रमः पुण्यतमः सर्वदा तीर्थवगृहम् । अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः ॥ १२ देवानां पूजनं यत्र अतिथीनां तु भोजनम् । पथिकानां च शरणमतो धन्यतमो मतः॥ १३ तगृहं तु समाश्रित्य येऽर्चयन्ति द्विजन्मनः। आयुर्लक्ष्मीः सुतास्तेषां न हीयन्ते कदाचन ॥ १४ शृणु सुन्दरि वक्ष्यामि महापापविशोधनम् । सर्वसंपत्करं दानमिहामुत्रफलप्रदम् ॥ १५ शुभे काले समायाते समभ्यर्येन्दुदैवतम् । नित्यं नैमित्तिकं कृत्वा दद्यादानं स्वशक्तितः॥ १६ गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि । दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम् ॥ १७ ! शतानीको यथा दानात्स्वपुत्रैश्चावतारितः। दत्त्वाऽन्ये च द्विजेभ्यश्च संगता धर्मतो दिवम् ॥१८ धर्मस्थानेषु यदत्तं तेषां धर्ममुदाहृतम् । शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः ॥ १९ देहशुद्धिकरं दानं न भूतं न भविष्यति । पापहन्ता येन पुमाञ्जायते नात्र संशयः ॥ २० भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम् । पुरा वै ब्रह्मणा चोक्तं भार्गवाय महात्मने२१ , पापयुक्ताय रामाय तुलावृषभमेव च । पापकर्मरतश्चैव वधवन्धक्रियो नृपः॥ २२ अभक्ष्यभक्षणरतो भ्रूणहा गुरुतल्पगः । एतेऽप्यनृतवादी च प्रसूयन्ते वियोनिषु ॥ २३ अयाज्ययाजनं कृत्वा याचयित्वा तु निन्दितात् । सदा कोपसमायुक्तः साधूनां पीडने रतः२४ विश्वासोपहतश्चैव अशुचिर्धर्मनिन्दकः । पापैरोभिः समायुक्तो ज्ञात्वाऽऽत्मानं गतायुपम् ॥ २५ इति ज्ञात्वा तु भो देवि दानं देयं विशेषतः । बहवो धर्मकारो वैष्णवा भुवि विश्रुताः ॥ २६ इति श्रीमहापुराणे पाद्म उत्तरखण्ड पार्वतीमहादेवसंवादे दानधर्मकथनं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३५८२९ * धनुचिहान्तर्गतः पाठः क. स. च. ज. झ. अ. इ. फ. पुस्तकस्थः । १. 'तं पुनः किं तमसावृतम् । य'। २ ज. शुभाशुभः। ३ हु. क्त्या यतोऽनं। ४ झ. पूजनम् । ५ कु. ये ददन्ति । ६ च.र्वत्र सुखदं दा। क.स. ज. झ. भ्यर्चेत्स्वर्द' । च. ज. "भ्यर्च्य स दै'। ८. विष्णोः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy