SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १४०० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेअचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः । राहुमूर्धापराङ्गच्छिद्भगुपत्नीशिरोहरः॥ २०५ पापात्रस्तः सदापुण्यो दैत्याशानित्यखण्डकः । पूरिताखिलदेवाशो विश्वार्थकावतारकृत् २०६ स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा । वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः २०७ विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः । पराशक्तिसदाश्लिष्टो योगानन्दसदोन्मदः२०८ समस्तेन्द्रारितेनोहृत्परमामृतपद्मपः । अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः ॥ जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिधृक् । मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः ॥ २१० सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् । सप्तद्वीपवतीदाता शिवार्चकयशःप्रदः ॥ २११ भीमः परशुरामश्च शिवाचार्यैकविश्वभूः । शिवाखिलज्ञानकोशो भीष्माचार्योऽग्निदेवतः ॥ २१२ द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित् । अद्वितीयतपोमूर्तिब्रह्मचर्यैकदक्षिणः ॥ २१३ मनुश्रेष्ठः सतां सेतुर्महीयान्वृषभो विराट् । आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥ २१४ पृथुर्जन्मायेकदक्षो गी:श्रीकीर्तिस्वयंवृतः। जगवृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् ॥ २१५ सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनः । वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ॥ २१६ सूर्यवंशध्वजो रामो राघवः सद्गुणार्णवः । काकुत्स्थो वीरराजार्यों राजधर्मधुरंधरः॥ २१७ नित्यस्वस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् । नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः ॥ २१८ सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् । जगदीशो दाशरथिः सर्वरत्नाश्रयो नृपः ॥ २१९ समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलार्तिहा । अतीन्द्रो ज्ञानविज्ञानपारद्रष्टा क्षमाम्बुधिः ॥ २२० सर्वप्रकृष्टः शिष्टेष्टो६०० हर्षशोकायनाकुलः । पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः २२१ गुहादेशार्पितेश्वर्यः शिवस्पर्धाजटाधरः । चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः॥ २२२ यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा । ब्रह्मेन्द्रातिनतैषीको मारीचनो विराधहा ॥ ब्रह्मशापहताशेषदण्डकारण्यपावनः । चतुर्दशसहस्रोग्ररक्षोन्नैकशरैकधृक् ॥ २२४ खरारिस्ििशरोहन्ता दूषणनो जनार्दनः । जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्खपात्रराट् ॥ २२५ लीलाधनुप्कोट्यपास्तदुन्दुभ्यस्थिमहाचलः । सप्ततालव्यधाकृष्टध्वस्तपातालदानवः ।। सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः । हनुमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ।। २२७ सनागदैत्यवाणकव्याकुलीकृतसागरः । सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः॥ २२८ समुद्राद्भुतपूर्वकवद्धसेतुर्यशोनिधिः । असाध्यसाधको लङ्कासमूलोत्साददक्षिणः ॥ २२९ वरदृप्तनगच्छल्यपौलस्त्यकुलकृन्तनः । रावणिनः प्रहस्तच्छित्कुम्भकर्णभिदुग्रहा ॥ २३० रावणैकशिर छेत्ता निःशङ्केन्द्रकराज्यदः । स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रारातिनिहरः॥ २३१ रक्षादेवत्वहृद्धर्माधर्मत्वन्नः पुरुष्टुतः। नतिमात्रदशास्यारिदत्तराज्यविभीषणः ॥ २३२ सुधाष्टिमृताशेषस्वसैन्योज्जीवनककृत् । देवब्राह्मणनामैकधाता सर्वामरार्चितः॥ ब्रह्मसूर्येन्द्ररुद्रादिवन्ध्यायितशताप्रियः । अयोध्याखिलराजाय्यः सर्वभूतमनोहरः॥ स्वाम्यतुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः । श्वपक्ष्यादिन्यायदर्शी हीनार्थाधिकसाधकः ॥२३५ वधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत् । पार्वत्य(पावित्र्या)धिक्यमुक्तात्मा प्रियात्यक्तः स्मरारिजिन् । १ झ. न. स्वयोनिनि' । २ झ. शिवोऽखि' । ३ झ. शो भस्माचा ४ क. ख. न ज. स. अ. जगदयो । ५ फ. तम' । ६ झ. कामोत्कर्षणदक्षि । ब. शामलोत्कर्षमदक्षि। MrmM
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy