SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ७२ द्विसप्ततितमोऽध्यायः ] पद्मपुराणम् । १३९५ शूद्रा द्विजातिवाह्याच कलौ विश्वेश्वर प्रभो । धर्माधर्मौ न जानन्ति हितं वाऽहितमेव वा ।। ६० एवं ज्ञात्वा ह्यहं स्वामिन्नागतः संनिधौ तव । पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात् ६१ त्वं देवः सर्वदेवानां त्वं नाथो मम सर्वदा । त्रिपुरारिव विश्वात्मा धाता त्वं च पुनः पुनः ६२ कथयस्व प्रसादेन विष्णोर्नामसहस्रकम् । सौभाग्यजननं पुंसां परं भक्तिकरं सदा ॥ ब्राह्मणानां ब्रह्मदं च क्षत्राणां च जयप्रदम् । वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम् ॥६४ तदहं श्रोतुमिच्छामि त्वत्सकाशान्नहेश्वर । त्वं समर्थोऽसि भक्तानां सर्वदा केशवं प्रति ।। ६५ arrer प्रसादेन यगोप्यं तच्च सुव्रत । इदं पवित्रं परमं सर्वतीर्थमयं सदा ॥ ६३ अतो वै श्रोतुमिच्छामि वद विश्वेश्वर प्रभो ॥ ६६ सूत उवाच - श्रुत्वा नारदवाक्यानि विस्मयोत्फुल्ललोचनः । रोमाञ्चितस्ततो जातां विष्णोर्नामानुसंस्मरन् ६७ ईश्वर उवाच एतद्गोप्यं परं ब्रह्मन्विष्णोर्नामसहस्रकम् । एतच्छ्रुत्वा नरों वत्स न लभेदुर्गतिं कचित् ।। कदाचिच्च गते काले पार्वती मामुवाच ह ।। ६८ पार्वत्युवाच - ६९ कैलासाधिपते मह्यं कथयस्व यथा तथा । त्वं किं जपसि देवेश परैश्वर्यसमन्वितः ॥ सदा त्वं भस्मलिप्ताङ्गः [*कृत्तिवासाः सदा कथम् । जटाधरः कथं जातो वद विश्वेश्वर प्रभो त्वं देवः सर्वदेवानां त्वं गुरुः सर्वकर्मणाम् । त्वं पतिर्मम विश्वेश] विश्वनाथ जगत्प्रभो ।। ७१ महादेव उवाच – इति पृष्टं मम ब्रह्मन्पार्वत्या च पुनः पुनः । तदा सर्व मयाऽऽख्यातं तस्याश्चाग्रे विशेषतः ।। ७२ शृणु नारद वक्ष्यामि यदुक्तं पार्वतीं प्रति । येन प्रसन्नो भगवान्मुक्तिदाता न संशयः ॥ ७३ ममायं तु पिता साक्षाद्बन्धुश्चैव तु सर्वदा । [ + तस्याहं सर्वदा भक्तो वयं मम पतिः सदा ॥] तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥ ७४ सूत उवाच ७६ ७७ ७८ एवमुक्त्वा नारदाय कथयामास वै द्विजाः । उमायै यत्पुरा प्रोक्तं विष्णोर्नामसहस्रकम् ।। ७५ महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै । कदाचिदैवयोगेन कैलासात्स समागतः ।। नैमिषारण्यसंज्ञे तु तीर्थे वै परमाद्भुते । तत्र ते ऋषयः सर्वे दृष्ट्वा तमृषिसत्तमम् ।। पूजां चक्रुर्विशेषेण नारदाय महात्मने । आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः ॥ पुष्पवृष्टिं प्रचकुस्ते वैष्णवे द्विजसत्तमे । पाद्यमर्घ्य ततः कृत्वा कृत्वा चाऽऽरार्तिकं ततः ।। ७९ निवेद्य फलमूलानि दण्डवत्पतिता भुवि । ऊचुश्व कृतकृत्याः स्मो वंशे ह्यस्मिन्महामुने ॥ भवतो दर्शनं जातं पवित्रं पापनाशनम् । त्वत्प्रसादाच्च देवर्षे पुराणानि श्रुतानि च ॥ ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् । विना दानेन तपसा विना तीर्थैर्विना मखैः ॥ विना योगविना ध्यानैर्विना चेन्द्रियनिग्रहैः । विना शास्त्रसम्हैश्च कथं मुक्तिरवाप्यते ॥ 2 ८० ८१ ८२ ८३ नारद उवाच - कैलासशि बरासीनं देवदेवं जगद्गुरुम् । प्रणिपत्य महादेवं पर्यपृच्छदुमा प्रियम् ॥ ८४ * धनुश्चिह्नान्तगतः पाठः क. च ज. फ. पुस्तकस्थः । + इदमर्थ क. ख. च. ज. झ. न. फ. पुस्तकस्थम् ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy