SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ -- - ५६ षट्पञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । श्रीकृष्ण उवाचशृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम् । यत्प्रोक्तं ब्रह्मणा पूर्व पृच्छते नारदाय वै ॥ २ नारद उवाचभगवश्रोतुमिच्छामि त्वत्तोऽहं कमलासन । श्रावणस्यासिते पक्षे किंनाम्न्येकादशी भवेत ।। को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो। ब्रह्मोवाचशृणु नारद ते वक्ष्ये लोकानां हितकाम्यया । श्रावणैकादशी कृष्णा कामिका नाम नामतः ४ यस्याः स्मरणमात्रेण वाजपेयफलं लभेत् । यस्यां जागर्ति देवेशः शङ्खचक्रगदाधरः॥ ५ श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम् । पूजयेद्ध्यायते यो वै तस्य पुण्यफलं शृणु ॥ ६ न गङ्गायां न काश्यां च नैमिषे न च पुष्करे । यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात् ॥ ७ [गोदावर्या गुरो सिंहे व्यतीपाते च दण्डके । यत्फलं समवामोति तत्फलं कृष्णपूजनात 16 ससागरवनोपेतां यो ददाति वसुंधराम् । कामिकावतकारी च उभौ समफलौ स्मृतौ ॥ ९ प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः। तत्फलं समवाप्नोति कामिकावतकारकः॥ १० श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तम । तेनैव पूजिता देवा गन्धर्वोरगपन्नगाः ॥ तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः। पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः॥ १२ ये संसारार्णवे मनाः पापपङ्कसमाकुले । तेषामुद्धरणार्थाय कामिकावतमुत्तमम् ॥ नातः परतरा काचित्पवित्रा पापहारिणी। एवं नारद जानीहि स्वयमाह परो हरिः॥ १४ अध्यात्मविद्यानिरतैयंत्फलं प्राप्यते नरैः। ततो बहुतरं विद्धि कामिकावतसेविनाम् ॥ १५ रात्री जागरणं कृत्वा कामिकाव्रतकृन्नरः। न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम् ॥ १६ न पश्यति कुयोनिं च कामिकावतसेवनात् । कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः॥१७ तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः । तुलसीप्रभवैः पत्रों नरः पूजयेद्धरिम् ॥ १८ न स लिप्यति पापेन पद्मपत्रमिवाम्भसा । सुवर्णभारमेकं तु रजतं च चतुर्गुणम् ॥ तत्फलं समवामोति तुलसीदलपूजनात् । रक्तमोक्तिकवैदूर्यप्रवालादिभिरर्चितः॥ न तुष्यति तथा विष्णुस्तुलसीदलतो यथा । तुलसीमञ्जरीभिर्यः पूजितो येन केशवः॥ आजन्मपातकं तस्य निश्चयायाति संक्षयम् ॥ या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुष्पावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी। प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ २२ दीपं ददाति यो मर्यो दिवा रात्रौ हरेर्दिने । तस्य पुण्यस्य संख्यां तु चित्रगुप्तो न वेत्त्यलम् ॥ कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने । पितरस्तस्य तृप्यन्ति ह्यमृतेन दिवि स्थिताः २४ घृतेन दीपं प्रज्याल्य तिलतैलेन वा पुनः । प्रयाति मूर्यलोकं च दीपकोटिशतार्चितः ॥ २५ * धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. झ. अ. द. पुस्तकस्थः । १ झ. अ. स्याः श्रवण । २ ख. च. ज. झ. अ. ति सर्वतो लोकं दी।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy