SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १३४२ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेसदेहा स्वर्गमायाता ब्रह्मचर्यप्रभावतः । मृत्पिण्डिकाप्रदानेन गृहं प्राप्तं मनोरमम् ॥ ३६ संजातं चैव विप्र(राज)र्षे धान्यराशिविवर्जितम् । गृहं यावनिरीक्षेत न किंचित्तत्र पश्यति ॥३७ तावहाद्विनिष्क्रान्ता ममान्ते चाऽऽगता द्विज(नृप)। क्रोधेन महताऽऽविष्टमिदं वचनमब्रवीत् ॥ । ब्राह्मण्युवाचमया व्रतैश्च कृच्छैश्च उपवासैरनेकशः । पूजयाऽऽराधितो देवः सर्वलोकस्य नार(मान)द ॥ न तत्र दृश्यते किंचिगृहे मम जनार्दन । श्रीकृष्ण उवाचततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते । आगमिष्यन्ति सुतरां कौतूहलसमन्विताः ॥ ४० देवपत्न्यो हि त्वां द्रष्टुं विस्मयाभिसमन्विताः। द्वारं नोद्घाटनीयं हि षट्तिलापुण्यवाक्यतः॥४१ एवमुक्ता मया सा तु गता वै मानुषी तदा । अत्रान्तरे समायाता देवपत्न्यश्च नारद (पाण्डव)। ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः । द्वारमुद्घाटय त्वं च त्वां प्रपश्याम शोभने ॥ ४३ मानुष्युवाचयदि द्रष्टुं मया कार्य सत्यं वच्मि विशेषतः । पतिलापुण्यं ददत द्वारोद्घाटनकारणात् ॥ ४४ श्रीकृष्ण उवाचएकाऽपि चैव तत्रर्षे (त्राङ्ग) न ददाति महाव्रतम् । अन्यया कथितं तत्र द्रष्टव्या मानुषी मया४५ ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी । न देवी न च गन्धर्वी नामुरी न च पन्नगी ॥ ४६ दृष्टपूर्वा मया नारी यादृशी सा द्विज(नृप)र्षभ । रूपकान्तिसमायुक्ता क्षणेन समपद्यत ॥ ४७ [+ धनधान्यं च वस्त्रादि सुवर्णरूप्यमेव च । भवनं सर्वसंपन्नं पतिलायाः प्रसादतः॥] ४८ अतितृष्णा न कतेव्या वित्तशाठ्यं विवर्जयेत् । आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत् ४९ लभते चैवमारोग्यं नरो जन्मनि जन्मनि । न दरिद्रं न कष्टत्वं न च दौर्भाग्यमेव च ॥ ५० न भवेद्वै द्विज(नप)श्रेष्ठ षट्तिलायामुपोषणात् । अनेन विधिना विद्वं(राज)स्तिलदानान संशयः॥ मुच्यन्ते पातकैः सर्वैरनायासेन मानवाः । दानं च विधिवद्दत्तं सर्वपातकनाशनम् ॥ नानर्थभूतो नाऽऽयासः शरीरे मुनि(नृप)सत्तम ।। इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णपुधिष्टिरसंवादे माघकृष्णषट्तिलैकादशी वर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ आदितः श्लोकानां समष्टयङ्काः-३४२२९ ५२ अथ पञ्चचत्वारिंशोऽध्यायः । युधिष्ठिर उवाचसाधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्यभो । स्वेदजा अण्डजाश्चैव उद्भिजाश्च जरायुजाः ॥१ तेषां कर्ता विकर्ता त्वं पालकः क्षयकारकः । माघस्य कृष्णपक्षे तु पतिला कथिता त्वया ॥२ शुक्ले च का भवेद्देव कथयस्व प्रसादतः। किंनामको विधिस्तस्याः को देवस्तत्र पूज्यते ॥ ३ ___ + धनुश्चिह्नान्तर्गतः पाठो झ. पुस्तकस्थः । १क. ख.च. ज. झ, न. "ता व्रतचयोन' । २ ख. च. ज. श. म. प्रभावेण ग । ३ ख. च. ज. स. म. घानं
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy