SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७ ४३ त्रिचत्वारिंशोऽध्यायः ]] पद्मपुराणम् । नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्तते । नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम् ॥ १४ अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा । पितृदेवमनुष्याणां नानृणत्वं सुतं विना ॥ १५ तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः । इह लोके यशस्तेषां परलोके शुभा गतिः॥ १६ येषां तु पुण्यकर्तृणां पुत्रजन्म गृहे भवेत् । आयुरारोग्यसंपत्तिस्तेषां गेहे प्रवर्तते ॥ पुत्रजन्म गृहे येषां लोकानां पुण्यकर्मणाम् । पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप ॥१८ पुत्राश्च संपदो वाऽपि निश्चया इति मे मतिः । एवं विचिन्तमानोऽसौ न शर्म लभते नृपः।। १९ प्रत्यूषे चिन्तयेद्राजा निशीथे चिन्तयेत्तथा । स्वयमात्मविनाशं च चिन्तयामास केतुमान् ॥ २० आत्मघाते दुर्गतिं च चिन्तयित्वा तदा नृपः । दृष्ट्वाऽऽत्मदेहं पतितमपुत्रत्वं तथैव च ॥ २१ पुनर्विचार्याऽऽत्मबुद्ध्या आत्मनो हितकारणम् । अश्वारुढस्ततो राजा जगाम गहनं वनम् ।। २२ पुरोहितादयः सर्वे न जानन्ति गतं नृपम् । गम्भीरे विपिने राजा मृगपक्षिनिषेविते ॥ २३ विचचार तदा राजा वनवृक्षान्विलोकयन् । वटानश्वत्थविल्वांश्च खजूरान्पनसांस्तथा ॥ २४ बकुलान्सप्तपणीश्च तिडि(न्दु)कांस्तिलकानपि । शालांस्तालांस्तमालांश्च ददर्श सरलानृपः॥२५ इङ्गुदीककुभांश्चैव श्लेष्मातवदरांस्तथा । शल्लकान्करमर्दाश्च पाडलान्वदरानपि ॥ २६ [+अशोकांश्च पलाशांश्च शृगालाशशकानपि] । वनमार्जारमहिषाञ्शल्लकांश्चमरानपि ॥ २७ ददर्श भुजगाराजा वल्मीकादर्धनिःसृतान् । तथा वनगजान्मत्तान्कलभैः सह संगतान् ॥ २८ यूथपांश्च चतुर्दन्तान्करिणीयूथमध्यगान् । तान्दृष्ट्वा चिन्तयामास आत्मनः स गजानृपः॥ २९ तेषां स विचरन्मध्ये राजा शोभामवाप ह । महदाश्चर्यसंयुक्तं ददर्श विपिनं नृपः॥ ३० पथि शिवारुतां शृण्वन्नुलूकविरुतं तथा । तांस्तानक्षमृगान्पश्यन्वभ्राम वनमध्यतः॥ ३१ एवं ददर्श गहनं नृपो मध्यगते रवौ । क्षुत्तुड्भ्यां पीडितो राजा इतश्चेतश्च धावति ॥ १२ [नृपतिश्चिन्तयामास संशुष्कगलकंधरः। मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम् ॥ ३५ मया वै तोषिता देवा यज्ञेः पूजाभिरेव च । तथैव ब्राह्मणा दानेस्तोषिता मिष्टभोजनः ॥ ३४ प्रजाश्चैव सदाकालं पुत्रवत्पालिता भृशम् । कस्माहुःखं मया प्राप्तमीदृशं दारुणं महत् ॥ ३५ इतिचिन्तापरो राजा जगामैवाग्रतो वनम् । सुकृतस्य प्रभावेण सरो दृष्टमनुत्तमम् ।। ३६ मीनसंस्पृशमानं च पझैश्च परिशोभितम् । कारण्डैश्चक्रवाकैश्च राजहंसैश्च शोभितम् ॥ ३७ मकरेबहुभिर्मत्स्यैरन्यजेलचरयुतम् । समीपे सरसस्तस्य मुनीनामाश्रमान्बहुन् । ददर्श राजा लक्ष्मीवाशकुनैः शुभशंसिभिः । सव्यात्परतरं नेत्रमय सव्यात्तथा करः॥ ३९ प्रास्फुरन्नृपतेस्तस्य कथयशोभनं फलम् । तस्य तीरे मुनीन्दृष्ट्वा कुर्वाणान्नैगमं जपम् ॥ ४० हर्षेण महताऽऽविष्टो बभूव नृपसत्तमः । अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः ।। ४१ पृथक्पृथग्ववन्देऽसौ मुनीस्ताशंसितव्रतान् । कृताञ्जलिपुटो भृत्वा दण्डवच पुनः पुमः ।। प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम् ।। ४२ राजोवाचके भवन्तोऽत्र कथ्यतां का चाऽऽख्या भवतामपि । किमर्थ संगता यूयं सत्यं वदत मेऽग्रतः ४३ + धनुश्चिहान्तर्गतः पाठः ख. च. ज. झ. अ. पुस्तकस्थः । * धनुचिहान्नर्गतः पाठः क. च. ज. अ. अ. पुस्तकस्थः । १२. पाण्डुरान्व' । २ ख. च. ज. स. न. नयम् । ३ फ. च. ज झ. म. पनन्दनः । ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy