SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १३३६ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः । ततो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम् ॥ ३५ तव पित्रा तु तस्याश्च न दत्तमृतुदानकम् । तेन पापप्रभावेण नरके पितृभिः सह ॥ पतितो राजशार्दूल तव तातः सुदारुणे ॥ राजोवाच - ( श्रीकृष्ण उवाच - ) ततः पुनरुवाचेदं राजा वैखानसो मुनिम् ॥ राजोवाच केन व्रतप्रभावेण मोक्षस्तेषां भवेन्मुने ॥ rr द्विचत्वारिंशोऽध्यायः । मुनिरुवाच [*मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः । सर्वैश्चैततं कार्यं पित्रे पुण्यं प्रदीयताम् ॥ ३९ तेन पुण्यप्रभावेण मोक्षस्तेषां भविष्यति । सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा ॥ ४० युधिष्ठिर उवाच पौषस्य कृष्णपक्षे तु किंनामैकादशी भवेत् । किं नाम को विधिस्तस्या एतद्विस्तरतो वद ।। एतदाख्याहि भोः स्वामिन्को देवस्तत्र पूज्यते ॥ ३६ श्रीकृष्ण उवाच - ४१ मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः ] मार्गशीर्षोत्तमो मासः प्राप्तः कष्टेन तेन वै ॥ मुनेर्वाक्यात्स तत्कृत्वा व्रतं वैखानसो नृपः । अददात्पुण्यमखिलैः सार्धं पित्रे स भूमिपः ।। ४२ दत्ते पुण्ये क्षणेनैव पुष्पवृष्टिरभूद्दिवि । वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत् ।। ४३ राजानं चान्तरिक्षे च गिरं पुण्यामुवाच ह । स्वस्ति स्वस्तीति ते पुत्र प्रोक्तं तेन दिवं गतः || ४४ एवं यः कुरुते राजन्मोक्षामेकादशीं शुभाम् । तस्य पापानि नश्यन्ति मृतो मोक्षमवाप्नुयात् ॥ ४५ नातः परतरं किंचिन्मोक्षदाय्यभवत्पुरा । पुण्यसंख्यां न जानामि राजन्मे प्रियं तद्व्रतम् ( प्रियमेतद्व्रतं मम ) ॥ ४६ चिन्तामणिसमा ह्येषा नृणां मोक्षप्रदायिनी । पठनाच्छ्रवणादस्य वाजपेयफलं भवेत् ॥ ४७ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गत कृष्णयुधिष्ठिरसंवादे मार्गशीर्षमोक्षदैकादशीव्रतकथनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समष्ट्यङ्काः -३४०७६ श्रीकृष्ण उवाच - कथयिष्यामि राजेन्द्र भवतः स्नेहबन्धनात् । तुष्टिर्मे न तथा राजन्यज्ञैर्वहुलदक्षिणैः ॥ यथा मे तुष्टिरायाति कादशीव्रतेन वै । तस्मात्सर्वप्रयत्नेन कर्तव्यो हरिवासरः ॥ सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद । पौषस्य कृष्णपक्षे तु सफला नाम नामतः ॥ तस्यां नारायणं देवं पूजयेच्च यथाविधि । पूर्वेणैव विधानेन कर्तव्यैकादशी शुभा ॥ ३७ * धनुश्चिद्वान्तर्गतः पाठः क. च. पुस्तकस्थः । १ क. वैश्वानरो । २ क. वैश्वानरो । ३ क. वैश्वानरस्य । ३८ ४ 4
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy