SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १३३० महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे १३ तदा तु सा महापुण्या भविता पापनाशिनी । यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति ॥ ११ उपवासं च यस्तस्यां करोत्येतत्समं स्मृतम् । तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः ॥ १२ प्रत्यक्षतां प्रयात्येव तत्रानन्तफलं स्मृतम् । सागरेण ककुत्स्थेन नहुषेण च गाधिना ॥ तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि । वाचिकान्मानसाच्चापि कायिकाच्च विशेषतः १४ सप्तजन्म कृतात्पापान्मुच्यते नात्र संशयः । तामेकां समुपोध्याथ पुष्यनक्षत्रसंयुताम् || १५ एकादशीसहस्रस्य फलं प्राप्नोति मानवः । स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥ १६ यत्तस्यां क्रियते किंचित्तदक्षयफलं स्मृतम् । तस्मादेषा प्रकर्तव्या यत्नेन फलकाङ्क्षिभिः १७ पञ्चमेनाश्वमेधेन यदि (दा) स्त्रातो युधिष्ठिरः । पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम् ॥ १८ युधिष्ठिर उवाच उपवासस्य नक्तस्य त्वेकयुक्तस्य मे प्रभो । किं पुण्यं किं फलं तस्य ब्रूहि सर्व जनार्दन ॥ १९ श्रीभगवानुवाच २३ २८ हेमन्ते चैत्र संप्राप्ते मासे मार्गे च शोभने । कृष्णपक्षे च या पार्थ द्वादशी तामुपोपयेत् ॥ २० दशम्यां चैकभुक्तं च शुद्धचित्तो दृढव्रतः । नक्तं चैत्र तथा ज्ञात्वा दशम्यां नियतः सदा ॥ २१ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं च तद्विजानीयान्न नक्तं निशि भोजनम् ।। २२ नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते । यत्तु दिनाष्टमे मागे रात्रौ तस्य निषेधनम् ॥ ततः प्रभातसमये कृत्वा वै नियमं व्रती । मध्याह्ने च तथा पार्थ स्नानं शुचि समाचरेत् ॥ २४ अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम् । तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परम् २५ पीड्यन्ते जन्तवो यत्र जलमध्ये व्यवस्थिते । तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेत् ।। २६ गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत् । तस्मात्तु पाण्डवश्रेष्ठ गृहे स्नानं समाचरेत् ॥ २७ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥ atraint परित्यज्य त्वेकचित्तो दृढव्रतः । नाऽऽलपेतान्त्यजं चैत्र तथा पाखण्डिनो नरान् २९ मिथ्यावादरतांचैव तथा ब्राह्मणनिन्दकान् । अन्यांचैव दुराचारानगम्यागमने रतान् ॥ ३० परद्रव्यापहारांश्च परदाराभिगामिनः । केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् ॥ ३१ दीपं दद्या तत्र भक्तियुक्तेन चेतसा । तदिनं वर्जयेत्पार्थ निद्रां चैत्र तु मैथुनम् ॥ धर्मशास्त्रविनोदेन दिनं सर्व निवारयेत् । रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम । विप्रेभ्यो दक्षिणां दद्यात्प्रणिपत्य क्षमापयेत् । यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत् ॥ ३४ एकादशी द्विजः पार्थ विभेदं नैव कारयेत् । एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम् ॥ ३५ शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । एकादश्युपवास्य कलां नार्हति षोडशीम् ॥ ३६ [*संक्रान्तीनां चतुर्लक्षं यो ददाति नृपोत्तम । एकादश्युपवासस्य कलां नार्हति षोडशीम् ] ३७ प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः । तत्फलं जायते नूनमेकादश्युपवासिनः ॥ केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते । तथा चैकादशी पार्थ गर्भवासक्षयंकरी ॥ अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं भवेत् । तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः ॥ * धनुश्चिहान्तर्गतः पाठः क. ख. च. ज झ ञ. पुस्तकस्थः । १ झ ते । ऊनदि' । २ ङ. धनंजय | ३२ ३३ ३८ ३९ ४०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy