SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सू. ८- ३- ११५ ] स्वोपज्ञवृत्तिसहितम् ९१ मि मे ममं मम ममाइ मइ मए मयाइ णे टा ||८ । ३ । १०९ ॥ अस्मदष्टा सह एते नवादेशा भवन्ति ॥ मि मे ममं ममए ममाइ मइ मए मयाइ णे कयं ।। १०९ ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ।। ८ । ३ । ११० ।। अस्मदो भिसा सह एते पञ्चादेशा भवन्ति || अम्हे अम्हा म्ह अम्हे णे कयं ॥ ११० ॥ म - मम - मह - मज्झा ङसौ ।। ८ । ३ । १११ ॥ अस्मदो सौ पञ्चम्येकवचने परत एते चत्वार आदेशा भवन्ति । डसेस्तु यथाप्राप्तमेव ॥ मत्तो ममत्तो महत्तो मज्झत्तो आगओ ॥ मत्तो इति तु मत्त इत्यस्य || एवं दो -दु-हि- हिन्तो - लक्ष्वप्युदाहार्यम् ॥ १११ ॥ ममाम् भ्यसि ।। ८ । ३ । ११२ ॥ यथा अस्मदो भ्यसि परतो मम अम्ह इत्यादेशौ भवतः । भ्यसस्तु प्राप्तम् || ममत्तो । अम्हत्तो । ममाहिन्तो । अम्हाहिन्तो । ममासुन्तो । अम्हासुन्तो । ममेसुन्तो । अम्हेसुन्तो ॥ ११२ ॥ मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं ङसा ||८ । ३ । ११३ ॥ अस्मदो ङा षष्ठयेकवचनेन सहितस्य एते नवादेशा भवन्ति || मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं धणं ॥ ११३ ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा ।। ८ । २ । ११४ ॥ अस्मद आमा सहितस्य एते एकादशादेशा भवन्ति ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाणं धणं || ' क्त्वास्यादेर्ण स्वोर्वा' (८-१-२७) इत्यनुस्वारे । अम्हाणं । ममाणं । महाणं । मज्झाणं । एवं च पञ्चदश रूपाणि ॥ ११४ ॥ मि मइ ममाइ मए मे ङिना || ८ | ३ | ११५ ॥ अस्मदो ङिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि मइ ममाइ मए म ठि ।। ११५ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy