________________
९०
प्राकृतव्याकरणम्
तु तुव - तुम - तुह - तुब्भा ङौ || ८|३|१०२ ||
युष्मदो ङौ परत एते पञ्चादेशा भवन्ति । ङेस्तु यथाप्राप्तमेव । तुम्मि । तुवम्भि । तुमम्मि । तुहम्मि । तुब्भम्मि । 'भो म्ह ज्झौवा' इति वचनात् तुम्हम | तुज्झमि । इत्यादि ॥ १०२ ॥ सुपि ॥ ८।३।१०३ ॥
युष्मदः सुपि परतः तु-तुव- तुम - तुह-तुमा भवन्ति ॥ सु । वे । तुमेसु । तुहेसु । तुब्भेसु ॥ 'भो म्ह-- ज्झौ वा' इति वचनात् तुम्हेसु । तुज्झेसु ॥ केचित्तु सुप्येत्वविकल्पमिच्छन्ति । तन्मते तुवसु । तुमसु । सु । तुब्भसु । तुम्हसु । तुज्झसु ॥ तुब्भस्यात्वमपीच्छत्यन्यः । तुभासु | तुम्हासु । तुज्झासु ॥ १०३ ॥
[ सू. ८-३-१०२
ब्भो म्ह - ज्झौ वा ॥ ८ । ३ । १०४ ॥
युष्मदादेशेषु यो द्विरुक्तो भस्तस्य म्ह ज्झ इत्येतावादेशौ वा भवतः ॥ पक्षे स एवास्ते । तथैव चोदाहृतम् ॥ १०४ ॥
1
अस्मदो म अम्म अहि है अहं अहयं सिना || ८|३ | १०५ ॥ अस्मदः सिना सह एते षडादेशा भवन्ति ॥ अज्ज म्मि हासिआ मामि ते ॥ उन्नम न अम्मि कुविआ । अम्हि करेमि । जेण हं विद्धा । किं पम्हुम्म अहं । अहयं कय-पणामो ॥ १०५ ॥
अह अम् अहो मो वयं भे जसा || ८ | ३ | १०६ ॥ अस्मदो जसा सह एते षडादेशा भवन्ति || अम्ह अम्हे अम्हो मो वयं भणामो ॥ १०६ ॥
मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा || ८ | ३ । १०७ ॥
अस्मदोमा सह एते दशादेशा भवन्ति ॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं पेच्छ ॥ १०७ ॥
अम्हे अम्ह अम्हणे शसा ।। ८ । ३ । १०८ ॥ अस्मदः शसा सह एते चत्वार आदेशा भवन्ति || अम्हे अम्हो अम्ह पेच्छ ॥ १०८ ॥