SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-१दीर्घ-हस्त्रौ मिथो वृत्तौ ॥ ८॥ १॥ ४ ॥ वृत्तौ समासे स्वराणां दीर्घह्रस्वौ बहुलं भवतः । मिथः परस्परम् ॥ तत्र हस्वस्य दीर्घः । अन्तर्वेदिः । अन्ता-वेई ॥ सप्तविंशतिः । सत्तावीसा । क्वचिन्न भवति । जुवइ-अणो ॥ क्वचिद् विकल्पः । वारी-मई । वारिमई । भुजयन्त्रम्। भुआ-यन्तं भुअ-अन्तं । पतिगृहम् । पई-हरं पइ-हरं ।। वेलू-वणं वेलुवणं ॥ दीर्घस्य हस्वः । निअम्ब-सिल-खलिअ-वीइ-मालस्स। क्वचिद् विकल्पः । अँउण-यडं अँउणा-यडं । नइ-सोत्तं नई-सोत्तं । गोरिहरं गोरी-हरं । वहु-मुहं वहू-मुहं ॥ ४ ॥ पदयोः संधिर्वा ॥ ८ । १ । ५॥ संस्कृतोक्तः संधिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति ॥ वासेसी वासइसी। विसमायवो विसम-आयवो। दहिईसरो दहीसरो । साऊअयं साउ-उअयं ॥ पदयोरिति किम् । पाओ । पई। वत्थाओ । मुद्धाइ । मुद्धाए । महइ । महए ॥ बहुलाधिकारात् कचिद् एकपदेऽपि । काहिइ काही । बिइओ बीओ ॥ ५॥ न युवर्णस्यास्त्रे ॥ ८।१।६॥ इवर्णस्य उवर्णस्य च अस्वे वर्णे परे संधिर्न भवति ॥ न वेरिवग्गे वि अवयासो । वन्दामि अज्ज-वरं । दणुइन्द-रुहिर-लित्तो सहइ उइन्दो नहप्पहावलि-अरुणो। संझा-बहु-अवऊढो णव-चारिहरो ब्व विज्जुलापडिभिन्नो ॥ युवर्णस्येति किम् । गूढोअर-जामरसागुसारिणी भमर-पन्ति व्व ॥ अस्व इति किम् । पुहवीसो ॥ ६ ॥ एदोतोः स्वरे ॥८॥१७॥ एकारओकारयोः स्वरे परे संधिर्न भवति ॥ वहुआइ नहुल्लिहणे आबन्धन्तीऍ कञ्चुअं अङ्गे ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy