SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७४ प्राकृतव्याकरणम् [सू. ८-४-४४० लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः ॥ ४४० ॥ तुम एवमणाणहमणहिं च ॥ ८।४।४४१ ।। अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः । चकारात् एप्पि एप्पिणु एवि एविणु इत्येते । एवं चाष्टावादेशा भवन्ति ॥ देवं दुक्करु निअय-धणु करण न तउ पडिहाइ । एम्वइ सुहु भुञ्जणहं मणु पर भुञ्जणहिं न जाइ ॥ जेप्पि चएप्पिणु सयल धर लेविणु तवु पालेवि । विणु सन्तें तित्थेसरेण खो सक्कइ भुवणे वि ॥ ४४१ ॥ गमेरेप्पिण्वेप्प्यारेलृग् वा ॥ ८।४।४४२ ॥ अपभ्रंशे गमेर्धातोः परयोरेप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग् भवति वा ॥ गम्प्पिणु वाणारसिहं नर अह उज्जेणिहिं गम्प्पि । मुआ परावहिं परम-पउ दिव्वन्तरई म जम्पि ॥ पक्षे । गङ्ग गप्पिणु जो मुअइ जो सिव-तित्थ गमेप्पि । कीलदि तिदसावास-गउ सो जम-लोउ जिणेप्पि ॥४४२।। तनोणः ॥ ८।४।४४३॥ अपभ्रशे तृनः प्रत्ययस्य अणअ इत्यादेशो भवति ॥ हत्थि मारणउ लोउ बोल्लणउ पडहु वज्जणउ सुणउ भसणउ ॥ ४४३ ॥ इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः ॥ ८।४।४४४ ॥ अपभ्रंशे इवशब्दस्यार्थे नं नउ नाइ नावइ जणि जणु इत्येते षट् भवन्ति ॥ नं । नं मल्ल-जुज्झु ससि-राहु करहिं ॥ नउ । रवि-अत्थमणि समाउलेण कण्ठि विइण्णु न छिण्णु । चक्के खण्डु मुणालिअहे नउ जीवग्गलु दिण्णु ॥ नाइ। वलयावलि-निवडण-भएण धण उद्धब्भुअ जाइ ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy