SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १७० प्राकृतव्याकरणम् मई जाणिउं बुड्डीसु हउं पेम्म-द्रहि हुहुरुति । नवर अचिन्तिय संपडिय विप्पिय नाव झडति ॥ आदिग्रहणात् । [ सू. ८-४-४२३ खज्जइ नउ कसरक्वेहिं पिज्जइ नउ घुण्टे हि । एम्वंइ होइ सुहच्छडी पिएं दिट्ठे नयणेहिं ॥ इत्यादि ॥ अज्जवि नाहु महुज्जि घरि सिद्धत्था बन्देइ । ताजि विरहु गवक्खेहिं मक्कडु - घुग्धिउ देइ || आदिग्रहणात् । सिरि जर-खण्डी लोअडी गरि मणियडा न वीस । तोवि गोट्ठडा कराविआ मुद्धए उटु-बईस । इत्यादि ॥ ४२३ ॥ घइमादयोनर्थकाः || ८|४|४२४ ॥ अपभ्रंशे घइमित्यादयो निपाता अनर्थकाः प्रयुज्यन्ते ॥ अम्मड पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होई विणासहो कालि ॥ आदिग्रहणात् खाइं इत्यादयः ॥ ४२४ ॥ तादर्थ्ये केहिं - तेहिं - रेसि-रेसिं- तणेणाः || ८ | ४|४२५ ॥ अपभ्रंशे तादर्थे द्योत्ये केहिं तेहिं रेसि रेसिं तणेण इत्येते पञ्च निपाताः प्रयोक्तव्याः ॥ ढोल्ला एह परिहासडी अइभ न कवणहिं देसि | हउं झिज्जरं तर केहिं पिअ तुहुं पुणु अन्नहि रेसि ॥ एवं तेर्हिरोसिमादाहायौ ॥ बडत्तणहो तणेण ॥ ४२५ ॥ पुनर्विनः स्वार्थे डुः || ८|४|४२६ ॥ अपभ्रंशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति ॥ सुमरिज्जइ तं वलहउं जं वीसरइ मणाउं ||
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy