SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सविवरण यस्तुरनकोशः। । ८६. पञ्चविधं चरितम् । १ ज्ञानचरितं । २ मानचरितं । ३ दानचरितं । ४ वीरविलासचरितं । ५ धर्मारंभचरितं । इति । ८६) C१ विलासचरित्रं । २ धर्मचरित्रं । ३ वीरचरित्रं । ४ गुणः प्रक्षेपणं । ८६) E१ दानं । २ मानं । ३ शानं । ४ विचार । ५ विलास । ८६) F१ वीरचरितं। २ विलासचरितं । ३ ज्ञानचरित्रं । ४ कलाचरित्रं । ५ गुणप्रक्षामचरितं चेति । ८७. पञ्चविधं पार्थिवानां पालनम् । १ राज्यपालनं । २ प्रजापालनं। ३ भूमिपालनं। ४ धर्मपालनं । ५ शरीरपालनं । इति । ८७) C१ कर्मपालनं । २ धर्मपालनं । ३ प्रजापालनं । ४ भूमिपालनं । ५शरीरपालनं । ८७) । १ धर्मपालनं । २ राज्यपालनं। ३ भूमिपालनं। ४ शरीरपालनं । ५ प्रजापालनं । ८७) F १ साधुपालनं। २ राज्यपालनं। ३ प्रजापालनं। ४ भूमिपालन । ५ सत्यपालनं । चेति। ८८. सप्तविधा प्राप्तिः। १ ज्ञाने २ धर्मे ३ बले ४ कामे ५ विज्ञाने ६ पात्रसंग्रहे । ७ महार्थे भूभुजां नित्यं प्राप्तिः सप्तविधा मता ॥ ८८) Cशाने धर्मे बले कामे विशाने पात्रसंग्रहे । सर्वार्थभूत(?भु)जां चैव प्राप्तिः सप्तविधा मता ॥ ८८) Eझाने धर्मे घले कामे विशाने पात्रसंग्रहे । सर्वार्थभूभुजां नित्यं प्राप्तिः सप्तविधा मता॥ ८८) F शाने धर्मे क(?व)ले कामे विशाने पात्रसंग्रहे । सर्वार्थे भूभुजानां नित्यप्राप्तिः । ८९. चतुर्विंशतिविधं शौर्यम् । १ शब्दशौर्य । २ प्रतापशौर्य । ३ दानशौर्य । ४ स्थानशौर्यं । ५ उदयशौर्य । ६ तेजशौर्यं । ७ संग्रामशौर्य । ८ प्रतिपत्तिशौर्य । ९ जय CP चरित्रं । 2 F पार्थिवानां प्रजापालनं। 3 F drops प्राप्तिः ।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy