SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सविवरण-वस्तुरत्नकोशः। ६०) A.B १ आलिङ्गनं। २ चुंबनं। ३ धावनं। ४ केशाधारणं। ५रंग(श्वरांग)संवेशनं। ६शरीरादिकूजनं। ७ नखस्पर्शनं। ८ कुट्टनं । ६०) १ आलिंगनं। २ चुंवनं । ३ धावनं । ४ कचप्रधारणं । ५ वरं(१)गशोधनं । ६ सीत्कृतादिमोचनं। ७ नखस्पर्शनं । ८ मृदुकुट्टनं ।। ६०) D १ आलिंगनं । २ चुंबनं । ३धावनं । ४ केशोभा(?द्धा)रणं । ५ रागादिव्यसन। ६ सीत्कारादिमुंचनं। ७ नखस्पर्शनं । ८ मृदुकुट्टनं। चेति । ६०) E १ आलिंगनं। २ चुंबनं। ३ शयनं। ४ केशधारणं । ५ वरांगशोधनं । ६ सीत्कृतादिमोचनं। ७ नखस्पर्शनं । ८ मृदुकुट्टनं । ६०) F १ आलिङ्गनं। २ चुंबनं। ३ धावनं। ४ केशग्रहणं। ५ वराङ्गशोधनं । ६ शीत्कृतकरणं । ७ नखस्पर्शनं । ८ मूठकुट्टनं । चेति ।। ६०) G १ आलिंगनं। २ चुंबनं। ३ धावनं। ४ कन्ता(?कुन्तला)धारणं । ५ रन(?वराङ्ग)संवेशनं। ६ शरीरादिकूजनं। ७ नखस्पर्शनं । ८ कुट्टनं ।। ६१. नवविधं सुरतावसानम् । - १ वस्त्रादिसंयमनं। २ पार्श्वे आचमनं। ३ ताम्बूलादिग्रहणं । ४ फलादिभक्षणं । ५ पानभोज्यादिविधानं । ६ क्रीडापात्रप्रवेशनं । ७ सुभाषितजल्पनं। ८ सानुरागप्रेक्षणं । ९ मनोवाञ्छितविनोदः। इति । ६१) C १ वस्त्रादिसंयमनं। २ पार्श्वचालनं । ३ तांबूलादिग्रहणं । ४ अनुरागपोषणं । ५ वांछितविनोद । ६१) D१ पार्श्व आचमनं । २ तांबूलादिग्रहणं ।. ३ इक्षुरसादिभक्षण। '४ पानभोज्यादिविधानं । ५ क्रीडापात्रप्रवेशनं । ६ सुभाषितजल्पनं । ७ अनुरागपोषणं । ८ संतोषवांछित। ९ विनोदा श्चेति । ६१) । १ वस्त्रादिसंयमनं । २ पार्श्वविवर्तनं । ३ तांबूलादिग्रहणं । ४ फलादिभक्षणं । ५पानभोजन विधानं । ६ क्रीडापात्रप्रवेशनं । ७ सुभाषितभाषणं । ८ अनुगोषणं(?अनुरागपोषणं)। ९ मनोवांछितविनोदाश्चेति । ६१) F १ वस्त्रादिसंयमनं । २ पार्श्वे वाऽऽचमनं । ३ तांबूलादिभक्षणं । ४ फलादिभक्षणं । ५पानभोजनादिविधानं। ६ क्रीडापात्रप्रवेशनं । ७ सुभाषितजननं । ८ अनुरागपोषणं। ९ मनोवाञ्छितविनोदः । चेति। ६२. नव शयनगुणाः । - १ अनग्नशायी। २ प्रसारितगात्रशायी। ३ मृदुगात्रशायी। 1 A B G अथ नवविधं सुरतावसानं ।, D नवविधं सुरतावस्थान। .
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy