SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सविवरण-वस्तुरनकोशः। ३८. चत्वारि सौख्यकारणानि । १ योगाभ्यासकारणम् । २ अभिमानकारणम् । ३ सम्प्रत्ययकारणम् । ४ विषयकारणम् । इति । ३९. नवविधो गंधोपयोगः । १ तैलाधिवासः। २ जलाधिवासः। ३ वस्त्राधिवासः। ४ मुखाधिवासः। ५ उद्वर्त्तनाधिवासः। ६ विलेपनाधिवासः। ७ स्नानाधिवासः। ८ धूपनाधिवासः। ९ भोजनाधिवासः । इति । ३९) C१ तैलाधिवास । २ पुष्पवास। ३ मुखवास । ४ जलवास । ५ स्नानवास । ६ उद्वत्तेनवास। ७धूपनवास। ८ तांवोलवास। ९ भोजनवास। ३९) D १ तैलाधिवासे। २जलाधिवासे । ३ मुखाधिवासे । ४ स्थाने । ५ उद्वर्तने। ६ उदके। ७ विलेपने। ८ धूपने। ९ भोजने । चेति । ३९) E १ तैलाधिवासः। २जलाधिवासः। ३ सुरभिजलं। ४ उद्वर्त्तता। ५ धूप। ६ तांबूल । ७ भोजनाधिवासः। ८ वस्त्राधिवासः। ९ मुखाधिवासः। ३९) F १ तैलाधिवासे । २ जलाधिवासे। ३ वस्त्राधिवासे । ४ मुखे । ५ उद्वर्त्तने । ६ स्नाने । ७ विलेपने। ८ धूपने । ९ भोजने । चेति । ~~~~~~~~~ ~~ می ی ی ی ی ی ی ی ४०. देशविधं शौचम् । .. १ भावशौचं । २ स्नानशौचं । ३ जलशौचं । ४ मृत्तिकाशौचं । ५ श्मश्रुशौचं । ६ संस्कारशौचं । ७ पवित्रवाक्यं । ८ प्राणिदयाशौचं । ९ अर्थशौचं । १० आचारशौचं । इति । ४०) B १ जलशौचं। २ मृत्तिकाशौचं। ३गंध । ४ श्मश्रु। ५ संस्कार । ६ पवित्रवाक्य । ७ प्राणिदयाशौचं । ८ अर्थशौचं । ९ आचारशौचं। ४०) C१ भावशौचं । २ मुखशौचं । ३ मृत्तिकाशौचं । ४ गंधशौचं । ५ कक्षाशौच । ६ श्मश्रुशौच । ७ स्नानशौच। ८ नखशौच । ९ आनल चेति । 1 ABCDEF omit the Sūtia and its Vivarana 2 A B G अथ नव। 3 A B G अथ दश ।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy