SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Pages 'Pages AM AW ७३ 66 अष्टौ बुद्धिगुणा. 67 चतुर्विधं गान्धर्वम् 68 त्रिविधं गीतम् 69 षट्त्रिंशद् गीतगुणा 70 चतुर्विधं वाद्यम् '71 द्विविध( 2 द्विप्रकारं) नृत्यम् 72 षोडशविवं काव्यम् 73 दशविधं वक्तृत्वम् 74 षड्विधं भाषालक्षणम् । 75 पञ्चविधं पाण्डित्यम् 76 चतुर्विंशतिविधं वादलक्षणम् 77 षड्विधं दर्शनम् 78 अष्टविधं माहेश्वरम् 79 दशविधं ब्राह्वयम् 80 चतुर्विधं सायम् 81 सप्तविधं जैनम् 82 दशविधं वौद्धम् 83 चतुर्विधं चार्वाकम् 84 चतुर्विंशतिविधं विचारकत्वम् 85 दशविधं गुरुत्वम् 86 पञ्चविधं चरितम् 87 पञ्चविधं पार्थिवानां पालनम् 88 सप्तविधा प्राप्ति. 89 चतुर्विंशतिविधं शौर्यम् 90 दशविधं बलम् ७२ 91 दशविध सङ्ग्रह. 92 दशविधो जय 93 पञ्चविध परिच्छेद. 94 पञ्चविधं प्रभुत्वम् 95 सप्तविधमुत्तमत्वम् 96 नवविधा शक्तिः . 97 सप्तविधा भुक्ति. 98 अष्टविधमभिमानलक्षणम् 99 चतुर्विधं वात्सल्यम् 100 पञ्चविधो महोत्सव 101 अष्टौ लब्धियोग Appendıx A Appendix B ७८-८० अकारादिकमेण शब्दानामनुक्रमणी १-६१ ७४ ७४ ७५ ७६
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy