SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सविवरण-वस्तुरत्नकोशः। २५) A १ शानकृतयश। २ प्रतापयश । ३ पराक्रमयश। ४ सदाचारयश । ५ वर्णन । B १ ज्ञानकृतयश। २प्रतापयश । ३ सदाचारयश । ४पराक्रमयश । ५वर्णन। C१ शानकृतं। २ प्रतापकृतं । ३ पराजयकृतं । ४ जन्मकृतं। ५ सदाचार वर्तितमिति। D १ जनतन्वतां यशः। २ प्रतापः। ३ कीर्ति । ४ पराक्रमः। ५ रूपसदाचार, वर्णकृतश्चेति। - १ जन्मरूपं। २ बालकृतं । ३ प्रतापकृतं । ४ कीर्तिरूपं । ५ पराक्रमरूपं । G १ ज्ञानकृतयश । २ प्रतापयश । ३ पराक्रमयश । ४ सदाचारयश। वर्णन । २६. सप्तविधा कीर्तिः। १ दानकीर्ति । २ पुण्यकीर्ति । ३ काव्यकीर्ति । ४ वक्तत्वकीर्ति। ५ वर्तनकीर्ति । ६ शौर्यकीर्ति । ७ विद्वज्जनकीर्ति । इति । २६) AB १ दानकीर्ति । २ पुण्य । ३ वर्तन । ४ विज्ञान । ५ काव्य । ६ वक्तृत्व । D १ दानकीर्तिः। २ पुण्यकीर्ति। ३ विद्वजनकीर्ति। ४ वकृत्वकीर्ति । ५ काव्यकीर्ति। ६ वर्तनकीर्ति। ७ सूर्यकीर्ति।। E १ दानकीर्ति । २ पुण्यकीर्ति। ३ विद्वजनसंगतिकीर्ति । ४ वकृत्वकीर्ति । ५ काव्यवर्तन। ६ शौर्य । ७ गीतिकीर्तिश्चेति । F१ दानकीर्ति। २ पुण्यकीर्ति। ३ द्विविधजनकीर्ति । ४ वक्रोक्तिकीर्ति । ५काव्यकीर्ति। ६ आवर्तनकीर्ति। ७ शौर्यकीर्तिः। , G १ दानकीर्ति । २ पुण्य । ३ वर्तन । ४ विज्ञान । ५ काव्य । ६ वक्तृत्व । २७. नव रसाः। १.शृङ्गार । २ हास्य । ३ करुण। ४ रौद्र । ५ वीर । ६ भयानक । ७ बीभत्स । ८ अद्भुत । ९ शान्त.-इति रसाः। 1 A B D G अष्टौ रसाः । E नव नाट्यरसाः। C omits this Sūtra and Vivarana. 2 AB शान्तरस। D शान्ताश्च। B शांत इति । _ शांत नवधा रसाः।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy