SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २४ A सविवरण- वस्तुरत्नकोशः । १९. चतुरशीतिर्विज्ञानानि । : ४ कर्मविज्ञानं । १ हेतुविज्ञानं । २ तत्त्वविज्ञानं । ३ मोहविज्ञानं । ५ धर्मविज्ञानं । ६ लक्ष्मीविज्ञानं । ७ योगविज्ञानं । ९ शंखविज्ञानं । १० दंतविज्ञानं । ११ का विज्ञानं । १४ वचनविज्ञानं । १७ पारंपर्यविज्ञानं । २० मेघविज्ञान । २१ यंत्रविज्ञानं । विज्ञानं । १३ रसायनविज्ञानं । विज्ञानं । १६ गुरुत्वविज्ञानं । विज्ञानं । १९ वैद्यकविज्ञानं । २२ मंत्रविज्ञानं । २३ मर्दनविज्ञानं । २४ नेपथ्यविज्ञानं । २५ मस्तक - विज्ञानं । २६ इष्टिविज्ञानं । २७ लेपविज्ञानं । २८ सूत्रविज्ञानं । २९ चित्रकर्मविज्ञानं । ३० रंगविज्ञानं । ३१ शूचिकर्मविज्ञानं । ३२ शकुनविज्ञानं । ३३ छद्मविज्ञानं । ३४ गंधयुक्तिविज्ञानं । ३५ आरामविज्ञानं । ३६ शैलविज्ञानं । ३७ काव्यविज्ञानं । ३८ कांस्यविज्ञानं । ३९ काष्ठविज्ञानं । ४० कुंभविज्ञानं । ४१ लोहविज्ञानं । ४२ पत्रविज्ञानं । ४३ वंशविज्ञानं । ४४ नखविज्ञानं । ४५ तृणविज्ञानं । ४६ प्रासादविज्ञानं । ४७ धातुविज्ञानं । ४८ विभूषणविज्ञानं । ४९ स्वरोदयविज्ञानं । ५० द्यूतविज्ञानं । ५१ अध्यात्मविज्ञानं । ५२ अग्निविज्ञानं । ५३ विद्वेषणविज्ञानं । ५४ उच्चाटनविज्ञानं । ५५ स्तंभनविज्ञानं । ५६ वशीकरणविज्ञानं । ५७ वस्तुविज्ञानं । ५८ स्वयंभूविज्ञानं । ५९ हस्तिशिक्षाविज्ञानं । ६० अश्वविज्ञानं । ६१ पक्षिविज्ञानं । ६२ स्त्रीकामविज्ञानं । विज्ञानं । ६५ पशुपाल ६३ चक्रविज्ञानं । ६६ कृषिविज्ञानं । ६४ वस्त्राकारविज्ञानं । ६७ वाणिज्यविज्ञानं । ६८ लक्षण विज्ञानं । ६९ कालविज्ञानं । ७० शस्त्रबंधविज्ञानं । ७१ शुद्ध करविज्ञानं । ७२ विशुद्धकरविज्ञानं । ७३ आखेटकविज्ञानं । ७४ कौतूहलविज्ञानं । ७५ कोशविज्ञानं । ७६ पुष्पविज्ञानं । ७७ इंद्रजालविज्ञानं । 1ABFG अथ चतु' | ८ देवविज्ञानं । १२ गुटिका १५ कवित्व - १८ ज्योतिष्क
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy