SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ वस्तुरत्नकोशः। ७६ चतुर्विंशतिविधं वादलक्षणम् । ७७ षड्विधं दर्शनम् । ७८ अष्टविधं माहेश्वरम् । ७९ दशविधं ब्राहयम्। ८० चतुर्विधं सायम् । ८१ सप्तविधं जैनम् । ८२ दशविधं बौद्धम् । ८३ चतुर्विधं चार्वाकम् । ८४ चतुर्विंशतिविधं विचारकत्वम् । ८५ दशविधं गुरुत्वम् । ८६ पञ्चविधं चरितम् । ८७ पञ्चविधं पार्थिवानी पालनम् । ८८ सप्तविधा प्राप्तिः। ८९ चतुर्विंशतिविधं शौर्यम् । ९० दशविधं बलम् । ९१ दशविधः सङ्ग्रहः। ९२ दशविधो जयः। ९३ पञ्चविधः परिच्छेदः। ९४ पञ्चविधं प्रभुत्वम् । ९५ सप्तविधमुत्तमत्वम् । ९६ नवविधा शक्तिः । ? ९७ सप्तविधा भुक्तिः । ९८ अष्टविधमभिमानलक्षणम् । ____61 AG चतुर्विधं ।; F °तिवाद। 62 F षड्द. 63 0 दर्शनलक्षणम् ।, E दर्शनानि। 64 F अट विधा माहेश्वरी। 65 D ब्राह्मण्यम् ।, E ब्राह्मणम् 1. 66सप्तविंशतिविध जैन्यम् । 67 ABG ध चारकत्व, F °धं वा लक्षणम् ।' 68 चतुर्विधं । 69 AB 'चारित्रं । 70 AG diop पार्थिवाना, c पार्थिवपा 1. 71 चतुधि । 724 सप्तविधं।
SR No.010647
Book TitleVastu Ratna Kosh
Original Sutra AuthorN/A
AuthorPriyabala Shah
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1959
Total Pages163
LanguageHindi
ClassificationDictionary
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy