SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सङ्घपतिचरितापरनामकं नन्दनाभिनयनाय नाटिकाः, वाटिकाश्च धृतपुष्पसाटिकाः कर्तुमस्य जिनभर्तुरर्चनं, तत्पुरः परिसरेऽकरोदसौ इत्थं यथाश्रुतमयं कथितः कथञ्चित् किञ्चित् प्रभावविभवस्तव वस्तुपाल ! । वाग्गोचरे चरति सैष पुनः समस्त स्तीर्थस्य पश्य महिमा नहि मादृशानाम् संसारसागरपतजनतान्तरीप-मारोहतां शिवपदं प्रथमावतारः । पापप्रपात धुतधर्मनिवास दुर्ग, शत्रुञ्जयो जयति पुञ्जितपुण्यलक्ष्मीः ६४ श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छतो, जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाच्छापूरणकारणं प्रणयिनां जिहैव चिन्तामणि जता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ? स्वस्ति श्रीपुण्डरीकक्षितिधरशिखराद् यक्षमुख्यः कपर्दी, [ सप्तमः सर्गः १ यथाश्रुतिपथं कथि पातासं० ॥ ४ म् १६८६ संता० । म् १६७६ पाता• ॥ ॥ ८४ ॥ ॥ इति श्रीविजयसेन सूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीशत्रुञ्जयमाहात्म्योFataनो नाम सप्तमः सर्गः ॥ २ स्ततीर्थ पाता• ॥ 3 ॥ ८५ ॥ ॥ ८६ ॥ भूमौ श्रीवस्तुपालं कुशलयति मुदा क्षेमवानस्मि सौम्य ! | सान्निध्यं सङ्घलोकेऽद्भुतमिति भवता कुर्वता सर्वथाऽहं, चक्रे सौख्यैकपात्रं त्रिजगति सततं जीव तत् कल्पकोटीः ॥ २ ॥ ।। ग्रन्थाग्रम् ९५ । उभयम् १६८५ ॥ ॥ १ ॥ ३ त्स्यकी पाता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy