SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १८) सारस्वतै प्रथमवृत्ती टोसोरे। य च और च टोसौ तयोः यौसोः (स.द्वि.) स्वर ! खो. (म. ए.) साङ्केतिक नामिनो र । सिद्धमिदं सूत्रम् । आपमत्ययान्तस्य टाइवि तृतीयैकवचने औसइति षष्ठीसप्तमीद्विवचने परे ए भवति षष्ठीनिर्दिष्टस्येत्यन्त्यस्य । भनेन ए । एअय् । स्वर० । हसादौ त्वविशेषः। (च. ए.) सूत्रम् । डितां यद। आबन्तात्परेषां उडसिङसहि इत्येतेषां हितां वचनानां यडागमो भवति । टकारः स्थाननियमावः । गङ्गायै मङ्गाम्याम् गङ्गाभ्यः । गङ्गायाः गङ्गाभ्याम् गलाभ्यः । गङ्गायाः गङ्गयोः गङ्गानाम् । आम्डेनियश्च गङ्गायाम गगयोः गङ्गासु । एवं अम्वाअक्काअल्लाप्रभृतयः । अम्बा अम्बे अम्बाः । शेष गङ्गवात् । डितायट् । इद येषान्ते हितस्तेषां हिता (प. ब.) स्वर। मौनुः । यट् । हसेपः० । आई । आप्पत्ययान्ताच्छब्दात् परेषामो वर्तमानानां डिता के, कसि, स् , कि, इत्येतेषां वचनानां ' यट् ' आगमो भवति । टित्त्वादादौ । अनेन यडागमः सस्वर एव ठित्त्वात् के आदौ । ऐऐ । पञ्चमीपाठ्यकवचने यडागमे कृते सवर्णे० । स्रो०। (प.द्वि.) टौसोरे । एअय् । स्वर० स्रो०। बहुत्वे नुडामः । स्वर । मोनु०(स. ए.) आम्हे । ततो यदादेशस्तद्वद्वतीति न्यायाव यडागमः । स्वर । मोनु । शेषं सुकरम् । एवं श्रद्धादयो ज्ञेपाः। अम्बादीनां धौ हवः। अम्बादीनां धौ परे हृस्वो भवति । हेअम्ब हेअम्बे हेअम्बाः । यथाम्बाशब्दो द्विस्वरो मात्रर्थः । एवं ये द्विस्वरा मात्रास्तेषां धौ परे हस्वता स्यात् । हेअक्क हेअक्के हेअका। हेअल हेअल्ले हेअल्लाः। अम्बादीनामिति कोऽर्थः। अर्थवाचकानां जननीवाचकानां द्विस्वराणां शब्दानां धौ परे हस्वो भवति ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy