SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ सारस्वते तृतीयवृत्ती 1 अलघुपूर्वस्य न । तेन जेलोंपो वाच्यः । प्रतार्य । संप्रधार यित्वा इति संप्रधार्य विचार्य करोति । आलु व्याप्तौ । आप्रोतेर्वा । प्रापय्य प्राप्य | दादीनां क्यपि इत्वाभावो वाच्यः । क्यपि 'स्थामी इति ईकारो न भवति । दो अवखण्डने । प्रदाय प्रसाय प्रमाय प्रस्थाय । उप समीपे स्थित्वा इति उपस्थाय । पिबतेर्वा - प्रपाय प्रपीय । लोपस्त्वनुदात्ततनाम् | अमस्य क्यपि वा लोपः प्रकर्षेण नत्वा इति प्रणम्य प्रणत्य । आसमन्तात् ग्रामे आगम्य आगत्य । विपूर्वस्य दधातेः करोतेरर्थे क्यप् । विधाय प्रहाय । तत्का1 लेsपि क्यप् दृश्यते । नेत्रे निमील्य हसति । मील संमीलने । मील संगमे । उभयपदी । अक्षिणी संमीलित्वा इति अक्षिणी संमील्य हसति । चक्षुषी संमील्य हसति । मुखं व्यादत्वा इति मुखं व्यादाय स्वपिति । I समास [ स० ए० ] अइए० क्पपू [म० ए० ] हसेपः समासे सति उपसर्गपूर्वकत्वे सति धातोः पूर्वकाले क्यप्प्रत्ययो भवति स एव कर्ता यस्य स तत्कर्तृकः तस्मि - नू तत्कर्तृके एककर्तृके धातौ प्रयुज्यमाने सति उदा० दुभृञ् भृ क्पपूत्र ० य० इस्वस्प पिति कृति तुक्पूर्वः स्वर० [म० ए० ] अव्य० संभृत्य मिलित्वा सं सम्यक् प्रकारेण भृत्वा वा करोति भत्र समुपसर्गेण समासः अत्र संभारकरणक्रिययोः एककता ततः संभारक्रियायाः पूर्वकालीनत्वात्क्यप् प्रत्ययः । णम्प्रव्हीभावे आदेः ष्णः स्नः नम् प्रपूर्वः क्यप्प्र० प्रादेश्च तथा तौ इति नस्प णः स्वर० [ प्र० ए० ] अव्य● अत्र प्रकर्षेण नत्वा प्रणम्येति समासे पम० देवदत्तः प्रणम्य गच्छति अत्र प्रणामगमनरूपयोर्द्वयोः क्रिययोः एक एव कर्ता यः प्रणता स एव गंता इत्येककर्तृत्वं ततः प्रणामस्य पूर्वकालीनत्वात् क्यपू० अनञ् पूर्वं इति नञ्पूर्वकत्वे क्यप्मत्ययो न भवति इत्येके वदन्ति यथा कृ नञ्पूर्वः क्त्वा प्र० नाइति सूत्रेण तस्य आकार देशः अकृत्वा गच्छति अत्र नपूर्वकत्वात्क्यप्प्रत्ययो नायातः किंतु क्त्वाप्रत्यय एवायातः क्यपि प्रेर्गुणः क्यप्प्रत्यये निमत्ययस्प गुणो भवति णम् परिपूर्वः त्रिप्र० समासे क्यपू इति पप् प्र० स्वर० परिणमि य इति स्थिते क्पपित्रेर्गुणः क्वचित्स्वरवद्यकारः एअयू स्वर० [ प्र० ए० ] अव्य० परिणमय्य भुंक्ते परितः सामस्त्येन नमयि त्वा परिणमय्य पूर्वभुक्तं परिपाकं प्राप्य भुंक्ते इत्यर्थः । एवं उन्नमय्य, आकलय्य, ५९५
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy