SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ भावाधिकारप्रक्रिया | ५०७ अपामार्गः । लिख आलेखने | लिख्यतेऽस्मिन्निति लेखः । आचर्यतेऽस्मिन्निति आचारः । उपाधीयतेऽस्मादिति । उपाध्यायः । संज्ञायामकर्तरि । संज्ञा (स० ए०) आम्बे डितांप सवर्णे अकर्त० न क र्त्ता अकर्त्ता तस्मिन् (स० ए० ) ङौइति भर् स्वर० च (प्र० ए० ) अव्य० संज्ञायां विषये कस्यापि नान्नि वाच्ये सति भकर्तरि कर्तृवर्जिते कारके भावेऽर्थे कर्मार्थे च घञ् मत्ययो भवति । अनुबंधादिः प्राग्वत् उदा० कृ प्रत्याङ्पूर्वः प्रतिकार्य आहियते भानीयते इति प्रत्याहारः घञ् म० वृद्धिः स्वर० (म०ए०) सो० एवं विक्रियते विकारः । दीयते इति दायः । वस्यवे अस्मिन्निति वासः । स्वरादः । ऋवर्णान्तेभ्यो धातुभ्यो अः प्रत्ययो भवति भावाद । घञोऽपवादः । संचीयतेऽसौ संचयः। चयनं चयः । जीयते इति जयः । नीयते तत् नयनं नयः । उन्नीयते इति उन्नयः । नूयते तत् नवनं नवः । लवणं लवः । स्तूयते तत् स्तवनं स्तवः । कृ त्रिक्षेपे । कीर्यते इति करः गरः । नृ वि. क्षेपे । त्रियते विक्षिप्यते कामादिभिरिति नरः । षिञ् बन्धने । विशेषेण सीयते बद्धयते अनेनेति विषयः । स्वरा० ( पं० ए० ) ङसिरत् सवर्णे ० अ (म० ए० ) स्रो० चपाभबेजबाः स्वर०' वृत्तिः सुगमा । चिञ् चयने चि अगत्ययः गुणः एअयू स्वर० ( प्र० ए० ) स्त्रो० च यनं चयः भत्र भावे संपूर्व' संचीयत इति संचयः अत्र कर्मणि टुम् स्तुतौ आदेःष्ण स्नः स्तु स्वरादेः इति अप्र०अ गुणः भो भव् स्वर (म० ए० ) त्रो० स्तवनं स्तः वः । एवं भवनं भवः, अनुभवनमनुभवः, णु स्तुतौ नवनं नवः, णीञ् मापणे आदेः ष्णः स्नः नी उत्पूर्वः उत्माबल्येन ऊर्ध्वं वा नयनं प्रापणं उन्नयः, अम० गुणः स्वर० (प्र० ए०) सो० नृ विक्षेपे न्रियते विक्षिप्यते प्रेर्यते कर्मादिभिरथ वा कामादिभिरिति नरः ।, स्वरादेः अ० गुणः स्वर० खो० । सूत्रम् । मदामः । मदादीनां अः प्रत्ययो भवति भावादी कर्तृवर्जिते । मदी हर्षे । मव्यते तत् भवनं मदः । प्रमद्यते अनेनेति प्रमदः । प्रमयते पुरुषोऽनया सा प्रमदा । पण्यते तत् Y
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy