SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (५२) सारस्वते प्रथमवृत्तौ। उसिर । अकारात्परो सिरत् भवति । देवात् । देवाभ्याम् । देवे. भ्यः । षष्ठयेकवचने देव ङस् इति स्थिते । उसिरदिति। कसि (म. ए.) लो० । अत् (म.ए.) हसे पः । नामिनोः । सिद्धम् । अकारादुचरो यो सिः सोऽत् भवति । सवर्णे । देवात् । द्विवचने । देवाभ्याम् । अद्धि । बहुवचने देवेभ्यः । एस्मि बहुत्वे । सम्बन्धैकत्वविवक्षायां (प. ए.) देव+अस् । सूत्रम्। उस स्य। अकारात्परो उस् स्यो भवति । देवस्य । उसस्य । उस् ( म. ए.) हसेपः । स्य (म. ए.) स्रो० । अकारादिति कृतिः कण्ठया। देवस्य । (प.द्वि.) देव+ओस् इति स्थिते । मूत्रम् । ओसि। अकारस्य ओसि परे एत्वं भवति । एअय देवयोः। ओसि । आस् ( स. ए.) स्वर० । अकारस्य श्रोसि परे एत्वं भवति । ए अय् । स्वर० । देवयोः । षष्ठीबहुवचने देव+आम इवि स्थिते । सूत्रम् । . नुडामः। समानादुत्तरस्यामो नुडागमो भवति टिच्वादादौ उकार उच्चारणार्थः नुडामः। नट् (म.ए.)हसे पः ।आम् (प.ए.) स्वर० मध्ये चपा अवे जवाः । सिद्धम् । समानात् हस्वसमानात् दीर्घात्तु आबन्तेषु ईकारान्तेषु च नित्यस्त्रीलिले वर्तमानेष्विति व्याख्येयं । समानात्परस्य आमः षष्ठीबहुवचनस्पेवि व्याख्येय मन्यथा आम् के इत्याम् , स्त्रियां य्वोरित्याम्, आमौ इत्यप्याम् , किमोऽव्ययादि त्याम, कासादिमत्ययान्तादित्याम, वर्तते तत्रापि व्याप्तिः स्यात् । न षष्ठीवहुवचनस्थामो नुडागमो भवति अधातोः ठित्त्वादादी उकार उच्चारणार्थः इति नइत्यागमः । 'आमो नुट् ' इति कर्तव्ये 'नुडाम' इति विपरीतकरणं नुगे नित्यत्वसूचकं तेन वारीणामित्यत्र नुडागमः एव स्यानामिनः स्वरे इति न भवति । सूत्रम्।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy