SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५५४ सारस्वते तीपत्तो नां च वर्तमानेऽपि तक्प्रत्ययो भवति । अपिशब्दादावकर्मणोश्च। जीतां । निइत्येषां ते प्रीतस्तेषां धातूनां वर्चमाने काले अर्थेऽपि शब्दा. दतीतेऽप्यर्थे वक्प्रत्ययो भवति । निमिदापातुः स्नेहने प्रक्षणे । विकार आकार अ. नुबंधौ । मिद् भ्यनुबंधत्वात् वक् भ० भाकारानुबंधत्वात् इट् निषेधः। मिद्त इति स्थिते । सूत्रम्। दस्तस्य नो दश्च । दकारादुत्तरस्य कितस्तस्य नत्वं भवति । चकारावकारस्य.नकारो भवति । जिमिदा नेहने । मिन्नमन्नं तैलेन वर्तते । जिष्विंदा गावप्रक्षरणे । आयासेन प्रस्विनः । निविदा संचूर्णने । क्ष्विण्णः। - द् (पं० ए० ) स्वरसो तत् (१० ए०) स्स्स्य पश्चाद्विसर्जनीयस्यसः । न (म० ए०) लोन (१० ए०) स्वर० स्रो० च (म० ए०) अव्य० दकारसाद्धातोः परस्य कितस्तकारस्य नकारो भवति धातुसंबंधिनो दकारस्पापि नकारः इति तसंबधितस्य नः दस्य च नः स्वर० (म० ए० ) अतोत्रम् नपुंसकांत । अन्नं तेलेन मिनं स्निग्धं वर्चते इत्युदाहरणं । एवं निविदा धातुः गात्रप्रक्षरणे प्रस्वेदने । विद् । आदेः ष्ण स्नः। स्विद् व्यनुबंधत्वात आदीदित इति आकारानुबंधत्वादिट् निषेधः। दस्तस्येवि दकारतकारयोर्नकारः। प्रपूर्व । आयासेन खेदेन पस्विनः। निविदा संचूर्णने पेषणे । विद् तम० दकारतकारयोर्नकारः पुर्नो० अवकुप्यतरेपीति धातोर्नस्य णत्वे ष्टुमिः ष्टरित्युत्तरनकारस्प णकारः स्वर० दिवण्णः चूर्णित इत्यर्थः मदी हर्षे इत्यस्य तु दकारतकारयोर्नकारो न । तेन मत्तः इति रूपम् । • अदो जघुः । जग्धम् । अदो० । अद् भक्षणे इत्यस्य धातोर्जधुरित्ययमादेशो भवति तकाराद किवि परे । अदक्त प्र० जघ आदेशः तथोर्द्धः झमेजवाः घस्यगः स्वर(म. ए. भतो अम् अम्शसो० मोनु० जग्धंमन्नं । सूत्रम् । । रफादुत्तरस्य तकारस्य नत्वं भवति । कृ विदारणे । ' कृ हिंसायां । ऋत इर् स्वोर्विहसे । विकीर्णः । ष् झूठ वयोहानौ । जीर्ण झाणे शरीरम् । । (पं० ए०) स्वर० स्रो० रेफात् रकारात परस्य कितः तकारस्प
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy