________________
कार्थप्रक्रिया।
५५१ चा अमिष्टोमयाजी णिनिष० इन् णित्त्वादृद्धिः स्वर० इनां शौ सौ हसेपः नानोनो० दंडिन् शब्दवत् । सूत्रम् । विपक्वनिपडाः । धातोरतीते कालेशीलेऽर्थे च विपकनिएडा इत्येते प्रत्यया भवन्ति । क्विप् । वृत्र ब्रह्म भ्रूण एतत्पूर्वकादेव हन्तेः क्विप् स्यात् । अतीते एव । वृत्रं हतवानिति वृत्रहा । ब्रह्महा । भ्रूणहा । अन्यत्र शत्रुधातीत्यत्र णिनिः । शत्रु हन्तीत्येवंशीलः शत्रुघाती । सुष्टु करोतिस्मासौ सुकत् । कर्मकत पापकृत् पुण्यकृत् शास्त्रकत् । सोमं सुनोति स्मासौ सोमतुत् । अग्निं चिनोतिस्मासी अग्निचित् । इत्येते क्विबन्ताः । क्वनिप् । युधि संप्रहारे । राजानं युध्यतेस्मासौ राजयुध्वा । राजानं करोतीत्येवंशीलः राजकत्वा । सह युध्यतेस्माऽसौ सहयुध्वा । सहकृत्वा । पुञ् प्राणिप्रसवे । क्वनिप् तुक्। कित्वाद्गुणाभावः । सुनोति स्मासौ मुतवान् इति सुत्वा । स्तुत्वा । यजतिस्मासौ यज्वा । पारमद्राक्षीत् इति पारश्वा । इत्येते क्वनिबन्ताः । जनी प्रादुर्भावे । क्विपूवनिप्डाः । क्किएच कनिएच डश्चक्किपकनिण्डा (म० ब०) सवर्णे० स्रो० वृचिः सुगमा हन् हिंसागत्योः हन वृत्रपूर्वः वृनं त्रासुर हतवान् इति विग्रहे क्विप्म० किपः सर्वापहारी लोपः (म० ए०) इनांशोसो हसेपः नानो० वृत्रहा वृत्रहणौ । एवं ब्रह्महा भ्रूणहा पूर्व किप्प्रत्ययो वनिप् प्रत्ययश्च वर्तमाने काले उक्तः अत्र तु अतीते काले इति न पौनरुत्पम् । यज् वनिप् प० वन् स्वर० यज्वन् ( म० ए०)। नोपधाया। हसेपः नानोनो इष्टवान् इति यज्वा यज्वानौ ।
सप्तम्यां जनेर्डः । सप्तम्यां जनर्धातोः प्रत्ययो भवति अतीते काले । सरसि जायते स्म तत् सरसिज पद्मम् । अलुक् कचित् । सरति जातं सरोजम् । संस्कारजः प्रजा अजः द्विजः । परितः खाता इति परिखा । प्रकर्षण जाय