SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ १३९ कर्थमकिया। मनु अवबांधने । दिवादेर्यः । आत्मानं पंडितं मन्यते स पंडितमन्यः । धेट पाने । मुझं धयतीति मुसंधयः । कूलंधया, आस्यंधयः, पुष्पंधयः । ध्माघेटोस्तुल्योपपदत्वं ज्ञेयम् । ध्मा शब्दामिसंयोगयोः । नाडी घयतीति नाडिया, नाडिधमः। खशन्ते पूर्वपदस्य हस्खो वाच्यः । मुष्टिधयः, मुष्टिंधमः, शुनिधयः, शुर्निधमः, पाणिधयः, पार्णिधमः, करंघया, करंधमः, स्तनधयः, स्तनंघमः, नासिकां धयतीति नासिकंधयः, नासिकंधमः। ध्माखारीवातघटीतो रुजवहौ तु कूलतः॥ अरुर्विधुतिलाचद् स्यादसूर्योगादृशिस्तपिः॥ ललाटतो वहाभाल्लिह मितमाननखात्पचिः॥ वाताजिरिरायामट् जहाति शर्धतस्तथा ॥ खारीं धमतीति खारिंधमः, वातंधमः, षटिंघमः। रुजोभड़े। वह प्रापणे । उत्पूर्वः । कूलमुद्रुजतीति कूलमुगुजः । कूलमुबहतीति कूलमुबहः । अरुः कि मर्मस्थानम्। अरुस्तुदतीति अरंतुदः, विधुतुदः, तिलंतुदः । शिर प्रेक्षणे । न सूर्य पश्यंतीति असूयैपश्याः।के राजदाराः। उग्रंपश्या,ललाटंतपः। लिइ आस्वादने । वह लेढीति वहलिहः,, अभ्रंलिहः । मितं पचतीति मितंपचा, प्रस्थंपचा, मानपचः, नखंपचः । अज गतौ क्षेपणे चावातमजतीति वातमजः। मदी गर्वप्लवनयोः। इरया माद्यतीति इरंमदः । ओहाक् त्यागे । शधैं जहतीति शर्धजहा माषाः । इति खश्प्रत्ययः। एजांखश् । एज् (१० ब०) स्वर० मोनु० सम् (म० ए० ) हसे-पः एज़ कंपने इत्यादीनां धातूनां खश्मत्ययो भवति । खकारी मुमागमार्थः । शकारश्चतुर्वकार्यार्थः । उदा० एज् जनपूर्वः जन लोकं एजयति कंपयतीति विग्रहे धातोः मे. रणे निमस्पयः स्वर तत एना खशिति खश् अखितिपदस्येति पूर्वस्य मुम् स्वर.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy