________________
सारस्वते तृतीयवृत्ती तीति शक्तिग्रहः । लाङ्गलग्रहाष्टष्ठियहः । अङ्कुशग्रहः। तोमरग्रहः घटीग्रहाधनुग्रहगसूत्रग्रहापुष्पग्रहः। फलग्रहः। कामग्रहः मधुरग्रहः । शंपूर्वः कुन । शं सुखं वा कल्याणं करोतीति शंकरः । शंवदः भारवहः । अत्र कर्मणि अणपि वक्तव्यः । भारवाहः श्वेतवाहः इत्यादि।
अटौ । अश्च टश्च अौ (प.द्वि. ओऔऔ ओ नान्नि कार्येच वाच्यमाने अकारटकारौ प्रत्ययौ यथायोग्यं भवतः । टप्रत्यये टकार ईबर्थः । पचिनंदीति पचादीनां निरुपपदानां अमत्ययः उत्तः । अपवित्यत्र तु सोपपदानां अप्रत्यय इति न पौनरुक्यम् । उदाहरणं हहरणे अस्थिपूर्वः अम० गुणः, स्वर० अस्थीनि हरतीति अस्थिहरः श्वा कुर्कुरः । एवं कवचं सन्नाहं हरतीति कवचहरः कुमारः इंद्रः वा । एवं धृ धनुष्पूर्वः दोषामितिषस्य रः राधपोद्विः झबेजबाः जल० धनुर्द्धरतीवि धनुर्धरः कुमारः इत्यादयः अमत्ययाताः। चर् गतिभक्षणयोः। चर कुरुपूर्व कुरुषु देशेषु चरतीति कुरुचरः। स्त्री चेत् कुरुचरी। टपत्य० अ स्वर० एकत्र (म. ए.) लो. द्वितीये ठित्त्वात ष्ट्रिव इतीप् । यस्य लोपः (म. द्वि.) हसेपः नंदीशब्दवत् । सूत्रम् ।
इखखि । धातोर्नान्नि कार्ये च सति ईख खि एते प्रत्यया भवन्ति । खकारः खिति पदस्यति सूत्रस्य विशेषणार्थः ।
इखखि । इश्च खश्च खिश्च इखखि (म० ब०) सांकेतिकम् । यद्वा । (प्र०ए०) नपुंसकात्स्यमोलक् । धातोर्नान्नि कार्यै च सति इखखि एते त्रयः प्रत्यया भवंति यथायोग्यं । उदा. कृ स्तंबपूर्वः स्तंबं करोतीति विग्रहे इसत्ययः गुणः स्वर० (म० ए०) स्रो० स्तंबकरिः व्रीहिः शालिः । एवं शकृत्करिवत्सः आप्ल व्यासौ। आए देवपूर्वः देवानाप्नोतीति देवापिः, इस० स्वर० । एवं वातापिः, एवं फलेग्रहिः, नाथहरिः, इतिहरिः पशुः । सूत्रम् । खिति पदस्य । खिति प्रत्यये परे पूर्वपदस्याव्ययवर्जितस्य मुमागमो भवति । तेन दोषामन्यमहः । आत्मानं दोषा मन्यते तद्दोषामन्यं अहः ।
शकवस्तम्बात्कृत्रः फलरजोमलादहो हाः। घतिनाथादेववातादापः कर्तरि वाच्य इ॥